한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणप्रक्रियायां जटिलं नृत्यं भवति, द्राक्षाफलस्य कटनात् आरभ्य किण्वनं, वृद्धत्वं च यावत् प्रत्येकं पदं सावधानीपूर्वकं नियन्त्रयति । एतेन उत्तमगुणवत्तायुक्तानि फलानि स्वादस्य सिम्फोनीरूपेण परिणमन्ति । मद्यः संस्कृतिषु महाद्वीपेषु च मार्गं प्राप्नोति, प्रत्येकं काचस्य माध्यमेन कथितैः कथाभिः अस्माकं जीवनं समृद्धं करोति।
मद्यं यात्रा, मानवीयचातुर्यस्य प्रमाणं, जीवनस्य सरलसुखानां उत्सवः च अस्ति । टस्कनी-नगरस्य चञ्चल-कोष्ठकात् आरभ्य नापा-उपत्यकायाः द्राक्षाक्षेत्राणि यावत् समृद्ध-इतिहास-अलङ्कित-मेज-परिसरस्य परितः जनान् एकत्र आनयति । परन्तु एतत् केवलं द्राक्षाफलस्य किण्वनस्य च विषये नास्ति; प्रत्येकं पुटस्य अन्तः बुनानां अनुभवानां, भावानाम्, स्मृतीनां च विषये अस्ति।