한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां तत्कालं आव्हानं को वेन्-जे इत्यस्य उपयुक्तं प्रतिस्थापनं अन्वेष्टुं आसीत्, यः पुरुषः दलस्य दिशां निर्मातुं महत्त्वपूर्णं कार्यं कृतवान् अस्ति, यस्य अनुपस्थित्या महत्त्वपूर्णं शून्यता अभवत् पूर्वप्रधानमन्त्रीणां दिग्गजसल्लाहकारः, भयंकरराजनैतिककुशलतायाः, को प्रति अटलनिष्ठायाः च महिला कै बि-रु इत्यस्य प्रवेशं कुर्वन्तु । तस्याः प्रतिक्रिया परिमितं, व्यावहारिकं, राजनैतिकजीवनस्य वास्तविकतासु आधारितं च आसीत् । "अधुना वयं दलस्य एकीकरणे एव ध्यानं दद्मः" इति सा दृढतया प्रतिपादितवती, तस्याः स्वरः अनुभवस्य भारं वहति स्म ।
सा अवदत् यत् को इत्यस्य अस्थायी अनुपस्थितिः कार्याणि पूर्णतया निरुद्धस्य समं न भवति इति । जनदलः कार्यरतः एव अभवत्, आपत्कालीनप्रतिक्रियादलस्य नेतृत्वे । एतत् केवलं राजनैतिकसमुचिततायाः विषये नासीत्; अत्यन्तं क्षोभस्य सम्मुखे अपि दलस्य स्थापितं रूपरेखां मूल्यं च निर्वाहयितुम् अपि लचीलतायाः प्रदर्शनम् आसीत् ।
तथापि संकटः तदा चरमपर्यन्तं प्राप्तवान् यदा को वेन्-जे पूर्व-अभिलेखित-वीडियो-सन्देशैः स्वसमर्थकान् सम्बोधितवान्, आशायाः प्रोत्साहनस्य च वचनं प्रदत्तवान् । "कृपया स्वस्य पालनं कुर्वन्तु" इति सः तान् स्वजीवने आनन्दं अर्थं च अन्वेष्टुं आग्रहं कृतवान् । एते सरलाः तथापि गहनाः सन्देशाः आसन् ये तस्य अनुयायिभिः सह गभीरं प्रतिध्वनितुं निष्कपटतया प्रदत्ताः आसन् ।
तत्सङ्गमेन दलस्य आपत्कालीनप्रतिक्रियादलेन देशे सर्वत्र परिचालनस्य अभियानं प्रारब्धम् । सन्देशः स्पष्टः आसीत् यत् परस्परं पृष्ठतः सङ्घटनं कर्तुं, एकतां दृढं कर्तुं, एकत्र अस्य अशांतकालस्य मार्गदर्शनस्य च समयः आसीत् । को वेन्-जे इत्यस्य गृहीतस्य वार्ता प्रसृत्य ताइवानदेशस्य विभिन्नेषु भागेषु समर्थकाः एकत्रिताः अभवन् । दलस्य आधिकारिकवृत्त्या प्रतिकूलतायाः विरुद्धं एकीकृतमोर्चायां बलं दत्तम् आसीत् ।
अस्य विस्तारितस्य नाटकस्य मध्ये जनपक्षस्य भविष्यस्य विषये कुहूकुहूः उत्पन्नाः । को वेन्-जे इत्यनेन त्यक्तं शून्यं पूरयितुं कै बि-रुः पदं स्थापयितुं शक्नोति वा? दलस्य परितः राजनैतिकवायुः निरन्तरं भ्रमति स्म इति कारणेन एषः प्रश्नः विशालः आसीत् ।
परन्तु अनिश्चिततायाः, प्रत्याशायाः च वर्धमानस्य ज्वारस्य मध्ये दलस्य अन्तः प्रकाशस्य झिलमिलः उद्भूतः । एतेषां आव्हानानां निवारणे एकता, लचीलापनं, अचञ्चलप्रतिबद्धता च अत्यावश्यकी आसीत् इति गहनबोधः । दलस्य भविष्यं तुलायां लम्बितम् आसीत्, अनिश्चितं कठिनरज्जुपदयात्रा यस्मिन् तेषां कौशलेन, सूक्ष्मतया च मार्गदर्शनं कर्तव्यं भविष्यति। यथा यथा तेषां संघर्षाः प्रचलन्ति स्म तथा तथा चिन्तनं न कर्तुं शक्यते स्म यत् किं अन्ततः एतत् संकटं जनदलस्य अन्तः दृढतरं आधारं निर्माति?
ताइवानदेशस्य राजनैतिकदृश्यं प्रवाहमानं आसीत् । यथा राष्ट्रव्यापिनः जनाः कै बि-रु इत्यस्य पृष्ठतः सङ्घटनं कुर्वन्ति स्म, तथैव सा अशांतजलस्य मध्ये जहाजं चालयति स्म, तस्याः स्थिरहस्तः तान् शान्ततरसमुद्रान् प्रति मार्गदर्शनं करोति स्म अग्रे गन्तुं मार्गः अनिश्चिततायाः आच्छादितः एव आसीत्, तथापि एकं वस्तु स्पष्टम् आसीत् यत् अग्रे यात्रा कठिना भविष्यति परन्तु जनपक्षस्य पूर्वस्मात् अपि अधिकं सशक्ततरं एकीकृतं च उद्भवितुं आवश्यकी भविष्यति।