한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य त्वरितदृष्टिकोणस्य प्रमुखं उदाहरणं क्षेत्रे प्रमुखबीमाप्रदातृणां हैनान्-नगरस्य जनबीमाकम्पनी (pic) द्वारा "三免四快" सेवानां कार्यान्वयनम् अस्ति इदं नवीनं सेवाप्रतिरूपं ग्राहकानाम् कृते महत्त्वपूर्णसमयबचनस्य, वर्धितायाः सुगमतायाः च प्रतिज्ञां करोति, यत् सम्पूर्णप्रक्रियायां निर्विघ्नं अनुभवं प्रदाति। अस्य रोमाञ्चकारीयाः नूतनस्य उपायस्य विशिष्टतासु गहनतया गच्छामः-
दावानां दाखिलीकरणे बाधाः समाप्ताः : १.दावाप्रक्रियायाः त्वरिततायै पीआईसी इत्यनेन अनेके उपायाः कार्यान्विताः सन्ति । अस्य प्रणाल्याः "三免" पक्षस्य अर्थः अस्ति यत् स्थलनिरीक्षणं, मौसमप्रूफसाक्ष्यस्य आवश्यकताः, तत्कालं दुर्घटनाप्रतिक्रियासेवाः च समाप्ताः - एते प्रमुखाः पक्षाः सन्ति ये पूर्वं ग्राहकानाम् कृते समयग्राहिणः प्रक्रियाः आसन् एषः अभिनवः उपायः दुर्घटनायाः प्रभावितानां कृते अनावश्यकबाधाः दूरीकृत्य, अधिककुशलं प्रारम्भिकदावादाखिलीकरणप्रक्रियाम् सुनिश्चितं करोति।
"त्वरितमरम्मतम्" & "द्रुतक्षतिमूल्यांकनम्" इत्यनेन सह द्रुतप्रतिक्रिया:pic इत्यस्य गतिप्रतिबद्धतायाः अधिकं उदाहरणं तेषां "快速定损" तथा "快速维修" सेवानां माध्यमेन भवति । उन्नतप्रौद्योगिक्याः, आँकडाविश्लेषणसाधनानाञ्च उपयोगेन ते दुर्घटनास्थलेषु वाहनानां क्षतिविस्तारं शीघ्रं मूल्याङ्कयितुं समर्थाः भवन्ति । एषा द्रुतमूल्यांकनप्रक्रिया पारम्परिकपद्धतीनां कृते यत् समयं गृह्णीयात् तस्य अंशस्य अन्तः क्षतिस्य समीचीनमूल्यांकनं कर्तुं शक्नोति । फलतः वाहनस्वामिनः अनावश्यकं उपद्रवं विना शीघ्रं मरम्मतं शीघ्रं निपटनं च लाभं प्राप्नुवन्ति ।
त्वरित भुगतान प्रक्रिया : १.अस्मिन् नूतने दृष्टिकोणे "快速赔付" प्रणाली अन्यत् उल्लेखनीयं तत्त्वं वर्तते । एषा उपक्रमः सुनिश्चितं करोति यत् क्षतिमूल्यांकनस्य समाप्तेः केवलं ४८ घण्टानां अन्तः नीतिधारकाणां कृते क्षतिपूर्तिः दीयते - दावानां संसाधनस्य पारम्परिकपद्धतीनां अपेक्षया महत्त्वपूर्णं गतिवर्धनम्। एषा सुव्यवस्थिता भुक्तिप्रक्रिया ग्राहकानाम् आवश्यकं समयं परिश्रमं च अधिकं न्यूनीकरोति, येन दुर्घटनायाः अनन्तरं वित्तीयसमर्थनं शीघ्रं आगच्छति इति सुनिश्चितं भवति
"त्रयः मुक्ताः चत्वारः च द्रुताः" reach इत्यस्य विस्तारः:अस्य नूतनस्य दृष्टिकोणस्य प्रभावः केवलं व्यक्तिगतवाहनस्वामिनः परं व्याप्तः अस्ति यत् व्यापारान् अपि व्याप्नोति। कृषिबीमा इत्यादिषु क्षेत्रेषु पीआईसी कृषकाणां अन्यव्यापारस्वामिनाञ्च कृते स्वस्य "三免四快" सेवानां महत्त्वपूर्णं स्वीकरणं पश्यति, येन ते प्राकृतिकविपदानां अथवा अप्रत्याशितघटनानां परिणामेण क्षतिं शीघ्रं आकलनं कर्तुं शक्नुवन्ति।
एषा प्रवृत्तिः बीमा-उद्योगस्य अन्तः गति-सुविधायां वर्धमानं बलं प्रतिबिम्बयति । एते नवीनताः केवलं दावानां संसाधनसमयं न्यूनीकर्तुं न सन्ति; ते ग्राहकसमर्थनस्य प्रति अधिकं समग्रं दृष्टिकोणं प्रददति यत् प्रक्रियायाः प्रत्येकस्मिन् चरणे कार्यक्षमतां पारदर्शितां च प्राथमिकताम् अयच्छति। परिणामः ? ग्राहकाः शीघ्रं क्षतिपूर्तिं, शीघ्रं मरम्मतं, समग्रतया न्यूनतया उपद्रवं च प्राप्नुवन्ति ।