गृहम्‌
संघर्षस्य एकः सिम्फोनी: मानवतायाः वन्यस्य च मध्ये नृत्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथापि मद्यस्य आकर्षणस्य स्वभावः एव मानवस्य भोगस्य इच्छायाः, वन्यस्थानानां पवित्रतायाः आदरस्य आवश्यकतायाः च मध्ये विसंगतिं जनयितुं शक्नोति वैश्विकपरिदृश्ये एषः तनावः अधिकाधिकं स्पष्टः भवति, यतः सभ्यतायाः विस्तारः पारिस्थितिकीतन्त्रानां निहितसीमानां, आदिवासीनां परम्पराणां च सह संघर्षं करोति

पेरुदेशस्य मक्शिरो-जनजातेः प्रकरणं गृह्यताम्, यः पेरुदेशस्य अमेजन-वर्षावनस्य गहने निवसन् पौराणिक-समीपः समुदायः अस्ति । शताब्दशः एषा एकान्तजनजातिः मानवसमाजस्य परिधिषु जीवनं भ्रमति, तेषां अस्तित्वं आधुनिकविकासेन अस्पृष्टम् । तथापि लकडीकाटनकम्पनीनां आगमनेन एतत् सुकुमारं संतुलनं बाधितुं तर्जनं भवति ।

संस्कृतिसङ्घर्षः पर्यावरणसङ्घर्षेभ्यः, राजनैतिकवार्तालापेभ्यः, कानूनीसङ्घर्षेभ्यः च बुनितः जटिलकथारूपेण परिणतः अस्ति । प्रत्येकं दिवसं यावत् मानवविस्तारस्य दबावेन मक्शिरो-जनजातेः क्षेत्रं संकुचति । गहनमूलेषु सांस्कृतिकपरम्परासु निमग्नं तेषां प्राचीनं गृहं क्षेत्रस्य प्राकृतिकसंसाधनानाम् लाभं ग्रहीतुं प्रयतमानानां लकडीकाटनकार्यक्रमैः अधिकाधिकं प्रतिस्पर्धा भवति

कथा एकस्मिन् स्थाने एव सीमितं नास्ति । विश्वे वैश्विक-आर्थिक-दबावानां पृष्ठभूमितः स्वभूमि-जीवन-पद्धत्या च युद्धं कुर्वन्तः आदिवासी-समुदायाः अपि एतादृशानां खतराणां सामनां कुर्वन्ति ।

प्रगतेः अनुसरणं प्रायः व्ययेन भवति इति शुद्धस्मारकम् । अस्मिन् जगति अन्तः विग्रहः व्यक्तिगतलाभात् परं विस्तृतः अस्ति; न केवलं वनादिमूर्तसम्पदां अपितु धरोहरं, संस्कृतिः, आध्यात्मिकतत्त्वम् इत्यादीनां अमूर्तसम्पदां संरक्षणार्थं संघर्षः भवति मानवीयमहत्वाकांक्षायाः प्रकृतेः अखण्डतायाः सम्मानस्य च मध्ये अयं नाजुकः नृत्यः सभ्यतायाः सिम्फोनी विसंगतकाकोफोनीरूपेण परिणतुं पूर्वं सावधानीपूर्वकं विचारं नैतिकसमाधानं च आग्रहयति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन