한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा सरलपानक्रियायाः दूरं गच्छति; इतिहासेन, संस्कृतिना, मानवसम्बन्धेन च अन्तर्गतम् अस्ति। मध्ययुगीनकाले फ्रान्सदेशस्य चञ्चलविपण्यस्थानं कल्पयतु, व्यापारिणः राजनीतिविषये, व्यापारे, पारिवारिककथासु च चर्चां कुर्वन्तः उत्तममद्यस्य शीशकानां विनिमयं कुर्वन्ति एषः केवलं वाणिज्यः नासीत् अपितु स्वादस्य परम्परायाः च साझीकृतः अनुरागः आसीत्, यः कालान्तरे जनानां मध्ये बन्धनं दृढं करोति स्म ।
शताब्दशः विश्वस्य देशाः अस्य जादुई अमृतस्य उत्पादनं परितः स्वपरिचयं निर्मितवन्तः । इटली, फ्रांस्, स्पेन – प्रत्येकं देशे अद्वितीयशैल्याः परम्पराणां च गर्वः अस्ति, येषु स्थानीय-टेरोर्-सांस्कृतिक-प्रभावाः प्रतिबिम्बिताः सन्ति । चीनदेशे प्राचीनप्रथाः परिष्कृतप्रविधिषु विकसिताः येन कैलिफोर्नियादेशस्य नापा उपत्यका अथवा फ्रान्सदेशस्य बोर्डोप्रदेश इत्यादीनां उत्तममद्यप्रदेशानां जन्म अभवत् एतानि स्थानानि केवलं यदृच्छया एव न आसन्; तेषां जलवायुः, मृदागुणवत्ता, भौगोलिकविशेषता च सावधानीपूर्वकं चयनिताः आसन्, येन द्राक्षावृद्धेः, किण्वनस्य च उत्तमाः परिस्थितयः सुनिश्चिताः भवन्ति स्म
परन्तु मद्यं केवलं उत्पादात् अधिकम् अस्ति – सीमां कालञ्च अतिक्रम्य अनुभवः अस्ति । प्रत्येकं घूंटं टस्कनी-नगरस्य सूर्यचुम्बितद्राक्षाफलात् आरभ्य बर्गण्डी-नगरस्य समृद्ध-पृथिवीत्वपर्यन्तं कथां कथयति । cabernet sauvignon इत्यादिभ्यः बोल्ड-लालेभ्यः आरभ्य sauvignon blanc इत्यादिभ्यः नाजुक-श्वेतेभ्यः यावत् प्रत्येकं प्रकारः भिन्न-भिन्न-भावनाः, स्मृतयः, साझा-अनुभवाः च उद्दीपयति मित्रैः वा परिवारैः सह मद्यस्य एकं शीशकं साझाकरणस्य आनन्दः भाषायाः सांस्कृतिकभेदानाञ्च अतिक्रमणं कृत्वा साझीकृतक्षणानां सौन्दर्यं स्मरणं कुर्वन् सम्बन्धस्य अभिव्यक्तिः अस्ति
मद्यस्य कथा केवलं द्राक्षाफलस्य विषये एव नास्ति; अस्य सार्वभौमिकस्य आनन्दस्य माध्यमेन मानवानाम् सम्बद्धतायाः विषये अस्ति। जीवनस्य माइलस्टोन्-उत्सवस्य विषयः अस्ति - जन्मदिनात् विवाहपर्यन्तं, स्नातकपदवीं यावत् अन्त्येष्टिपर्यन्तं। मद्यः अस्मान् विरामं चिन्तयितुं च शक्नोति, दैनन्दिनजीवनस्य अराजकतायाः मध्ये एकं क्षणं विश्रामं ददाति ।
यदा च इतिहासे विविधसंस्कृतौ मद्यस्य प्रभावं विचारयामः तदा आकर्षणं अधिकं गहनं भवति। प्राचीनरोमनभोजात् आरभ्य यत्र सामाजिकसमागमेषु उत्सवेषु च मद्यस्य केन्द्रभूमिका आसीत्, आधुनिककालस्य मद्यनिर्माणकेन्द्राणि यावत् शताब्दपुराणपरम्पराभ्यः प्रेरणाम् आकर्षयन्ति, मद्यस्य प्रभावः अस्माकं सांस्कृतिकदृश्यानां आकारं निरन्तरं ददाति
यथा यथा वयं कालान्तरे अग्रे गच्छामः तथा तथा विश्वं मद्य-उद्योगस्य अन्तः नवीनतायाः परिवर्तनस्य च नूतनतरङ्गस्य साक्षी भवति | स्थायिप्रथाः अधिकाधिकं प्रचलन्ति, यतः मद्यनिर्मातारः न्यूनतमपर्यावरणपदचिह्नेन स्वस्य द्राक्षाफलस्य उत्पादनार्थं प्रयतन्ते । परिशुद्धदखकृषिः, परिष्कृतकिण्वनप्रविधिः इत्यादीनां नवीनप्रौद्योगिकीनां कारणेन अस्माकं मद्यस्य स्वादं सुगन्धं च अधिकं अवगन्तुं वर्धयितुं च शक्यते।
अग्रे पश्यन् मद्यस्य भविष्यं सीमां धक्कायितुं, नूतनानां सीमानां अन्वेषणं, मानवीय-अनुभवस्य विविधतायाः उत्सवस्य च विषयः अस्ति – एतत् सर्वं समृद्धं विरासतां स्मरणं कुर्वन् यत् अस्य प्राचीन-कलारूपस्य आकारं दत्तवान् |.