한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगत् विविधस्वादप्रोफाइलस्य कृते प्रसिद्धम् अस्ति-फल-अग्रे तथा शाकाहारी-स्वरात् आरभ्य जटिल-मृत्तिका-गन्धान् यावत् । मद्यं स्वयमेव भोक्तुं शक्यते, विविधैः भोजनैः सह युग्मितं भवति, पाककलायां घटकरूपेण अपि समावेशितं भवति । आकस्मिकं मद्यरात्रौ वा औपचारिकं रात्रिभोजनं वा, मद्यस्य जगत् सर्वेषां कृते किञ्चित् अद्वितीयं प्रदाति ।
मद्यनिर्माणकला तादृशी अस्ति यस्याः आवश्यकता सटीकता, धैर्यं च आवश्यकं भवति, परन्तु तत्त्वानां अप्रत्याशितस्वभावस्य उत्सवः अपि भवति । यथा द्राक्षा मद्यरूपेण परिणमति तथा जीवनम् । एतेन अप्रत्याशितपरिवर्तनं भवितुम् अर्हति, सफलताः असफलता च बृहत्तरस्य आख्यानस्य भागः भवितुम् अर्हति ।
मद्यनिर्माणं आविष्कारस्य निरन्तरप्रक्रिया अस्ति, यत्र प्रत्येकं शीशी कलाकारस्य कौशलस्य समर्पणस्य च अभिव्यक्तिः भवति । बोर्डो-नगरस्य विन्टेज् वा टस्कनी-नगरस्य सरलः श्वेत-द्राक्षा वा, मद्यः अस्मान् मानवीय-अनुभवस्य एकं झलकं प्रदाति, प्रायः आनन्दस्य, हानिस्य, तदन्तरे सर्वं च क्षणैः चिह्नितं भवति