한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यः यत् स्वादं, गन्धं, बनावटं च प्रस्तुतं करोति तस्य निरपेक्षविविधता अस्माकं रसगुल्मान् प्रलोभयति। विश्वस्य terroirs - कुरकुरा sauvignon blanc तः पूर्णशरीर cabernet sauvignon - प्रत्येकं एकं अद्वितीयं कथां प्रददाति, इन्द्रिय-अनुभवानाम् एकः सिम्फोनी स्वयमेव मद्यस्य गिलासस्य स्वादनं वा मद्यनिर्माणस्य जटिलकलायाः अनुभवः वा, मानव-इतिहासस्य, संस्कृतिस्य, भोजनस्य च अभिन्नः भागः एव तिष्ठति
मद्यस्य प्रशंसायाः क्रिया गहनतया व्यक्तिगतं भवति, अस्माकं व्यक्तिगतरुचिनां सांस्कृतिकपृष्ठभूमिनां च प्रतिबिम्बम् । शान्तं आत्मनिरीक्षणस्य क्षणः वा प्रियजनैः सह साझीकृतः उत्सवः वा भवितुम् अर्हति । मद्यं केवलं सेवनं अतिक्रमति; अस्मान् सभ्यतायाः मूलैः सह सम्बध्दयति, अस्मात् बहु बृहत्तरस्य किमपि वस्तुनः प्रशंसाभावं जागृयति च । भ्रामकगन्धैः, जीवन्तवर्णैः, रसस्य सूक्ष्मसूक्ष्मैः च माध्यमेन उक्ता मौनभाषा अस्ति । प्रत्येकं शीशी यथा स्वकथां कथयति - एकं कथनं यत् शताब्दशः समर्पितैः मद्यनिर्मातृभिः असंख्यहस्तैः च बुनितम् अस्ति - तत् गहनतया फलप्रदम् अस्ति, प्रत्येकस्मिन् घूंटे समाहितं कालस्य संस्कृतिस्य च यात्रा।
मद्यं केवलं पेयं न भवति; इदं प्रतीकं, कलात्मकतायाः, परम्परायाः, मानवीयचातुर्यस्य च अभिव्यक्तिः अस्ति । यथा वयं विशेषानुष्ठानस्य टोस्ट् कर्तुं काचम् उत्थापयामः अथवा केवलं साझीकृतक्षणस्य सरलतां आनन्दयामः तथा प्रत्येकस्मिन् बिन्दौ प्रविष्टानां अर्थस्तरानाम् प्रशंसा कुर्मः प्रत्येकं द्राक्षाफलं, प्रत्येकं पुटं, प्रत्येकं घूंटं च माध्यमेन कथा कथ्यते।