गृहम्‌
आविष्कारस्य यात्रा : चीनस्य सौन्दर्यस्य अनावरणं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवीयचातुर्यस्य सहकारिप्रयत्नस्य च प्रमाणं जलबन्धस्य पुरतः स्थित्वा शिविरार्थिनः तस्य प्रौद्योगिकीविस्मयानां विषये आश्चर्यचकिताः अभवन्, तस्य स्पिलवे-इत्यस्य जटिलकार्यकरणात् आरभ्य तस्य विद्युत्-उत्पादन-प्रणालीनां कुशल-निर्माणपर्यन्तं ते न केवलं जलबन्धस्य कार्यक्षमतायाः अपितु प्रकृतेः प्रौद्योगिक्याः च निहितसौहार्दस्य विषये अपि चिन्तयन्ति स्म यत् तस्य निर्माणं परिभाषितवान् । आधुनिक-इञ्जिनीयरिङ्ग-सहितः अयं अद्भुतः समागमः मानवतायाः विश्वस्य आकारं दातुं क्षमतायाः सशक्तं स्मारकरूपेण कार्यं कृतवान्, तथा च तस्य प्राकृतिकसौन्दर्यस्य आदरं कृतवान्

तेषां यात्रा तान् मूर्ततः परं नीतवती, क्यू युआन्-जन्मस्थाने चीनस्य समृद्धे सांस्कृतिकविरासतां विसर्जयन् । अत्र तस्य पौराणिककाव्यस्य "त्यागस्य गीतं" इत्यस्य प्राचीनकुहूकुहूनां काव्यप्रतिध्वनानां च मध्ये ते चीनस्य स्थायिसाहित्यपरम्पराणां, तस्य इतिहासे प्रचलति देशभक्तिभावनायाः च गहनसम्बन्धं अनुभवन्ति स्म परिवेशस्य शान्तसौन्दर्यं चीनीयसंस्कृतेः जटिलं टेपेस्ट्रीम् अवगन्तुं पृष्ठभूमिरूपेण कार्यं करोति स्म – यत्र परम्परा सुकुमारनृत्ये नवीनतां मिलति

शिबिरे पुनः आगत्य हुबेई-नगरस्य स्फुरद्नगरप्रकाशानां अधः तेषां सामूहिकयात्रा समापनसमारोहेण पराकाष्ठां प्राप्तवती यत् आविष्कारस्य, वृद्धेः च सारेण सह प्रतिध्वनितम् हुबेई दैनिकस्य वरिष्ठः संवाददाता ली रेन्क्सी इत्यनेन जलबन्धस्य ऐतिहासिकमहत्त्वस्य विषये उक्तं, तस्य निर्माणस्य प्रत्यक्षतया साक्षिणः भवितुं स्वकीयानि प्रेरणादायकानि स्मृतयः साझाः कृताः। ततः शिविरार्थिनः स्वस्य अनुभवानां विषये स्वस्य हृदयस्पर्शीं चिन्तनं साझां कृतवन्तः, तेषां अवशोषितं गहनपाठं प्रकाशयन् जलबन्धस्य भव्यतायाः विषये अपि तदेव विस्मयम् प्रतिध्वनितवन्तः – पाठाः ये केवलं भूगोलस्य क्षेत्रं अतिक्रम्य चीनस्य समृद्धस्य सांस्कृतिकस्य टेपेस्ट्री-गतिशील-प्रौद्योगिकी-विषये गहनतया अवगतौ विस्तारं कृतवन्तः | उन्नतिः ।

"चीनीसौन्दर्यं ज्ञात्वा" इति शिबिरः केवलं शैक्षिकयात्रायाः अपेक्षया अधिकं कार्यं कृतवान्; आत्म-आविष्कारस्य अन्वेषणम् आसीत्, युवानां मनसः कृते आधुनिक-जगतः जटिलतानां मार्गदर्शनस्य अवसरः आसीत्, तथा च चीनी-परम्परायां तस्य ऐतिहासिक-मूलानां युगपत् प्रशंसितुं च अवसरः आसीत् शिविरार्थिनः न केवलं ज्ञानं मैत्रीं च गृहीत्वा अपितु जीवनस्य एव जटिलतायाः नवीनप्रशंसया अपि प्रस्थिताः – एकं जीवनं यत् आव्हानैः विजयैः च परिपूर्णं भवति, यथा उत्तममद्यस्य जटिलस्वादाः, प्रत्येकं घूंटं अद्वितीयं स्वादं प्रदाति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन