한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न केवलं उत्तममद्यनिर्माणस्य विषयः; इदं उत्तमभविष्यस्य शिल्पस्य विषयः अस्ति। सर्वकार-नेतृत्वेन निवेश-कार्यक्रमानाम्, उद्यमशीलता-चातुर्यस्य भावनायाः च संयोजनेन चालितः ग्वाङ्गडोङ्ग-नगरं सम्पूर्णे क्षेत्रे वाइनरी-मद्यनिर्माणकेन्द्रं जातम् एतत् परिवर्तनं केवलं कोष्ठकानां भित्तिषु एव न भवति; इदं मद्य-उद्योगस्य प्रत्येकं पक्षं व्याप्तम् अस्ति - द्राक्षाफलात् काचपर्यन्तं।
आख्यानं अत्याधुनिकप्रौद्योगिक्याः सूत्रैः, भविष्यस्य साहसिकदृष्टिभिः च बुन्यते। उदाहरणार्थं डोङ्गगुआनस्य महत्त्वाकांक्षी आक्रमणं गृह्यताम्, यत्र स्मार्टकारखानानि मद्यनिर्माणपराक्रमस्य यथार्थप्रयोगशालासु परिणमन्ति। उन्नतस्वचालनप्रणाल्याः, सटीककिण्वनप्रविधयः, आँकडा-सञ्चालिताः अन्वेषणाः च अधुना एतेषु स्वचालितस्थानेषु निर्विघ्नतया मिश्रिताः भवन्ति, येन पारम्परिकमद्यनिर्माणस्य सीमाः धक्कायन्ति
अत्याधुनिकप्रौद्योगिक्याः कृते प्रसिद्धे नगरे शेन्झेन्-नगरे केवलं नवीनतायां न अपितु मद्यनिर्माणे नूतनानां प्रतिमानानाम् निर्माणे एव ध्यानं दत्तम् अस्ति । अभिनव-पायलट-कार्यक्रमाः, यथा अनुकूलित-द्राक्षा-उत्पादन-प्रविधिनाम् विकासः, ए.आइ. एते साहसिकाः उद्यमाः केवलं प्रयोगाः एव न सन्ति; ते गुआङ्गडोङ्गस्य मद्य-उद्योगस्य कृते अधिकं स्थायित्वस्य, कुशलस्य, अन्ते च, सुगन्धितस्य भविष्यस्य खाका सन्ति।
परन्तु एतत् परिवर्तनं कारखानानां प्रयोगशालानां च भित्तिभ्यः परं गच्छति। परम्परायाः नवीनतायाः च मध्ये अन्तरं पूरयितुं, शताब्दपुराणं ज्ञानं अत्याधुनिकप्रौद्योगिक्या सह बुननस्य विषयः अस्ति। अस्याः क्रान्तिस्य हृदयं मद्यनिर्मातृणां हस्ते अस्ति – ये व्यक्तिः परम्परायाः सहजबोधं धारयन्ति, प्रगतेः तृष्णायाः च सह
तेषां समर्पणमेव अस्य परिवर्तनस्य ईंधनं ददाति - उत्पादनदक्षतां सुधारयितुम्, उत्तमस्वादं प्रदातुं, अद्वितीयं स्मरणीयं च अनुभवं निर्मातुं समर्पणम्। इदं मद्यस्य उत्पादनस्य विषयः अस्ति यत् न केवलं द्राक्षाफलस्य सारं गृह्णाति, अपितु नवीनतायाः भावनां अपि गृह्णाति – सृष्टेः अनुकूलनस्य च मानवीयक्षमतायाः प्रमाणम्। गुआङ्गडोङ्गस्य मद्य-उद्योगः अस्य गतिशीलस्य संलयनस्य जीवितस्मारकरूपेण तिष्ठति; एकं जीवन्तं टेपेस्ट्री यत्र इतिहासः प्रौद्योगिकी च परस्परं मिलित्वा यथार्थतया असाधारणं किमपि निर्माति।