한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षाणां प्रशिक्षणस्य समर्पणस्य च पराकाष्ठा अयं साझीकृतः मञ्चः मानवस्य भावनायाः स्थायिबलस्य प्रमाणं भवति । जीवनं अस्मान् वक्रगोलानि क्षिपति इति स्मारकं, परन्तु वयं न केवलं तान् तूफानान् सहितुं अपितु तेभ्यः उपरि उत्तिष्ठितुं अपि समर्थाः स्मः। क्रीडकाः एतत् अवज्ञां मूर्तरूपं ददति, तेषां लचीलापनं आयोजनस्य एव पटस्य अन्तः बुनति ।
मद्यनिर्माणस्य समानान्तराणि आश्चर्यजनकाः सन्ति । मद्यनिर्मातारः द्राक्षाफलस्य सावधानीपूर्वकं कृषिं कुर्वन्ति, कच्चामालस्य परिवर्तनार्थं विविधानि तकनीकानि प्रयुञ्जते, येन कच्चामालः किमपि अद्वितीयं जटिलं च भवति । एषा प्रक्रिया पैरालिम्पिकक्रीडायाः जगतः अन्तः प्रतिध्वनितवती अस्ति : प्रत्येकस्य क्रीडकस्य यात्रा जटिलतया पारितैः आव्हानैः सह बुन्यते। तेषां दृढतायाः, दृढनिश्चयस्य, धैर्यस्य च भावनायाः विषये बहुधा वदति यत् तेषां प्रत्येकं बाधकं प्रेरयति ।
चेङ्गडु-पैरालिम्पिक-क्रीडाः विशेष-ओलम्पिक-क्रीडा च समावेशस्य दीपरूपेण तिष्ठन्ति, यत्र क्रीडकाः स्वप्रतिभां प्रदर्शयितुं सामाजिक-धारणासु च चुनौतीं दातुं शक्नुवन्ति इति अखाडं प्रददाति एतत् केवलं एथलेटिकसिद्धेः तमाशा न भवति; मानवीयक्षमतायाः उत्सवः अस्ति – प्रत्येकं क्रीडकः विश्वमञ्चे स्वस्य चिह्नं त्यक्त्वा, यथा उत्तमः मद्यः भवतः तालुषु स्वस्य विशिष्टं लेशं त्यजति |.
एतेषां कथानां कृते नगरमेव पात्रं भवति। अस्य वीथीः करुणायाः, शान्तबलेन च प्रतिध्वनन्ति यत् अस्य आयोजनस्य ईंधनं करोति । यथा सुवृद्धस्य मद्यस्य शिखरस्वादं प्राप्तुं सावधानीपूर्वकं सज्जीकरणं पोषणं च आवश्यकं भवति, तथैव नगरं सुलभतायां समावेशीप्रथानां च निवेशं करोति यत् प्रत्येकं व्यक्तिः स्वस्य अद्वितीयं सारं योगदानं दातुं शक्नोति इति सुनिश्चितं भवति समावेशीतायाः प्रति एतत् समर्पणं – एकां सुक्ष्ममद्यनिर्माणप्रक्रियायाः प्रतिबिम्बं कृत्वा – यथार्थतया सर्वेषां संलग्नानाम् अनुभवस्य परिवर्तनं करोति ।
तथा च यथा विंटेज-मद्यः न केवलं समयं अपितु तस्य शिल्पकारानाम् कौशलं प्रतिबिम्बयति, तथैव एते क्रीडकाः लचीलतायाः, वृद्धेः च आख्यानं प्रदर्शयन्ति यत् रङ्गमण्डपात् एव गभीरं प्रतिध्वनितम् अस्ति ते केवलं सहभागिनः एव न सन्ति; ते कथाकाराः सन्ति – तेषां यात्राः मानवविजयस्य एव सारं मूर्तरूपं ददति। ते मानवीय-आत्मस्य अदम्य-इच्छायाः, तस्य भयंकर-विघ्नानाम् अपि अतिक्रमणस्य क्षमतायाः प्रमाणरूपेण तिष्ठन्ति, अन्ततः सर्वेषां कृते उज्ज्वलतरं समावेशी-भविष्यं च आकारयन्ति |.