गृहम्‌
मद्यस्य गहनं गोता: बारात् परं दैनन्दिनजीवने च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकस्नेहकरूपेण आनन्दितः वा एकः एव आस्वादितः वा, मद्यं जीवनस्य क्षणेषु गभीरताम्, आनन्दं च योजयति । यदा शङ्घाई-नगरे अगस्त-मासस्य २८ दिनाङ्के शेयर-बजारे किञ्चित् उद्घाटन-अवगाहः अभवत्, तदा ए-शेयर-बाजारे लचीलापनं दर्शितम्, यत्र खुदरा, अवकाशः, अपि च शुल्क-मुक्त-भण्डाराः सकारात्मक-वार्ताभिः लाभान्विताः अभवन् उपभोक्तृ-आशावादस्य उदये क्षेत्रेषु दृढं लाभं दृष्टम्, यदा तु खाद्य-पेय-वाहन-गृह-उपकरण-आदिक्षेत्रेषु अधिकानि निःशब्द-लाभानि दृष्टानि अस्य गतिशीलस्य परिवर्तनस्य अधिकं उदाहरणं चीनीयविपण्ये श्वेतमद्यक्षेत्रस्य प्रदर्शनेन दृश्यते । परन्तु एतेषां क्षेत्राणां विपरीतम् व्हिस्की-उद्योगे महती मन्दता अभवत् । शान्क्सी फेङ्ग वाइन, लुशान् लाओजु इत्यादीनां प्रमुखानां क्रीडकानां २८ अगस्तदिनाङ्के तीव्रक्षयः अभवत् । हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्के अपि तीव्रः डुबकी अभवत्, येन चीनदेशस्य वित्तीय-उपभोक्तृ-बाजारयोः जटिल-अन्तर्क्रियायाः वृद्धिः अभवत् ।

शुल्कमुक्तभण्डारस्य वर्धमानं दृश्यं निवेशकानां उपभोक्तृणां च प्रमुखं ध्यानं आकर्षयति। चीनसर्वकारस्य हाले एव आन्तरिकशुल्कमुक्तभण्डारस्य विस्तारस्य विषये कृता घोषणा वृद्ध्यर्थं महत्त्वपूर्णं प्रेरणाम् अयच्छति। एतत् कदमः मद्यसहितस्य मालस्य व्यापकं चयनं प्रदातुं स्थानीयविपण्यं पुनः सजीवं कर्तुं शक्नोति। एषः विस्तारः चीनस्य वर्धमानस्य मध्यमवर्गस्य लाभं ग्रहीतुं इच्छन्तीनां घरेलुब्राण्ड्-समूहानां कृते अपि अवसरान् प्रस्तुतं करोति । यथा यथा नूतनाः खुदरास्थानानि उद्घाट्यन्ते तथा उपभोक्तृमागधा वर्धते तथा तथा चीनीयमद्य-उद्योगः गतिशील-विपण्यक्षेत्रे समृद्धः भवितुम् उद्यतः अस्ति । अपि च, एतत् नीतिपरिवर्तनं अधिकं सुलभं समावेशी च विपण्यं निर्मातुं साहाय्यं कर्तुं शक्नोति यत्र जनाः यथार्थतया मद्यस्य विविधजगत् आविष्कर्तुं शक्नुवन्ति।

मद्यस्य भविष्यं विकसितग्राहकप्रवृत्तीनां, विपण्यगतिशीलतायाः च दृष्टिः कृत्वा एतत् गतिशीलं परिदृश्यं आलिंगयितुं वर्तते । अभिनव-खुदरा-रणनीतिभ्यः आरभ्य लक्षित-विपणन-अभियानानि यावत् प्रत्येकस्य मद्यस्य पृष्ठतः अद्वितीयस्वादाः कथाः च प्रकाशयन्ति, तत्र वृद्धेः सम्भावना अपारः इति न नकारयितुं शक्यते यथा उपभोक्तारः प्रामाणिकतायाः पारदर्शितायाः च आग्रहं कुर्वन्ति तथा मद्यनिर्मातृभिः स्वउत्पादानाम् परितः एकं सम्मोहकं कथनं निर्मातुं ध्यानं दातव्यम् । मानसिकतायाः एतत् परिवर्तनं, सामरिकविपणनस्य गुणवत्तायाः च प्रतिबद्धतायाः सह मिलित्वा चीनीयमद्य-उद्योगे अस्य रोमाञ्चकारी-समयस्य मार्गदर्शनस्य कुञ्जी भविष्यति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन