गृहम्‌
एकत्रितस्य आत्मा : परिवारस्य कल्याणस्य च कृते एकः शिविर-उत्सवः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालकानां नेत्राणि शिबिरस्थलस्य स्फुरद्दीपानां अपेक्षया अधिकं उज्ज्वलानि स्फुरन्ति स्म यतः ते अन्तरक्रियाशीलक्रीडासु भागं गृह्णन्ति स्म येन तेषां लीलामयः आत्मानं बहिः आनयति स्म भ्रमस्य आश्चर्यस्य च भंवरः जादुप्रदर्शनः तान् अन्यस्मिन् जगति परिवहनं कृतवान्, यदा तु "मत्स्यं गृह्णातु" इत्यस्य लोभः सरलेन तथापि आकर्षकेन क्रीडाप्रकारेण बालकान् मोहितवान् प्रत्येकं गृहीतं सुवर्णमत्स्यं मूर्तं स्मृतिचिह्नं जातम्, हृदयेषु सदा उत्कीर्णा स्मृतिः ।

रात्रौ आकाशस्य अधः परिवाराः परस्परं परितः समागच्छन्ति स्म तदा वातावरणं प्रेम्णा कृतज्ञतायाः च गुञ्जति स्म । न केवलं क्षणानाम् ग्रहणस्य विषयः आसीत्; तेषां सृष्टेः विषयः आसीत् । बाल्यकथानां कुहूकुहूभिः, साझीकृतस्वप्नैः, अवाच्यचिन्ताभिः च सह मिश्रितं हास्यं, सर्वं पारिवारिकसम्बन्धस्य पटले प्रविष्टम्

अस्य हृदयस्पर्शी आयोजनस्य केन्द्रे यिनचुआन-अस्पताले प्रदत्तः "सर्वश्रेष्ठ-रणनीतिक-साझेदारः" इति पुरस्कारः आसीत्, यः पारिवारिक-स्वास्थ्य-प्रवर्धने तेषां अमूल्य-योगदानस्य प्रमाणम् अस्ति तेषां समर्पणस्य स्वीकारः आसीत्, सुखचिकित्सायाः सह अस्य असाधारणसहकार्यस्य माध्यमेन कल्याणस्य पोषणस्य, प्रेमस्य उत्सवस्य च साझीकृतस्य उद्देश्यस्य प्रतिबिम्बम् आसीत्

परन्तु जादू तत्रैव न समाप्तम्। विचित्रप्रोप्स्-इत्यनेन अलङ्कृतः एकः अद्वितीयः फोटो-बूथः परिवारान् स्वस्य बहुमूल्यं स्मृतिं गृहीतुं शक्नोति स्म, प्रत्येकं फ्रेमं तेषां एकत्र व्यतीतस्य समयस्य मौन-साक्ष्यं भवति स्म प्रत्येकं मुखस्य स्मितं हास्यं च साझेन आनन्दस्य सामर्थ्यस्य विषये बहुधा वदति स्म ।

सुखचिकित्सायाः पारिवारिककल्याणस्य प्रतिबद्धता वातावरणे प्रतिबिम्बिता आसीत् । ते अवगच्छन् यत् सत्यं सुखं न भौतिकसम्पत्त्याः, अपितु कुटुम्बेषु साझाप्रेमसम्बन्धात् च उद्भूतम् । एतेषां बन्धनानां उत्सवः आसीत्, तत्र सर्वे अपि तत् अनुभवन्ति स्म, तेषां हृदयं मिलित्वाभावेन प्रतिध्वनितम् आसीत् ।

"परिवार प्रथमं" शिविरसाहसिकं साधारणं अतिक्रान्तवान्; सः एकः अनुभवः अभवत् यत्र स्मृतयः निर्मिताः, सम्बन्धाः पोषिताः, कुटुम्बाः च सुदृढाः भवन्ति स्म । एतत् केवलं समागमात् अधिकं आसीत्; प्रेम्णः, हास्यस्य, अनिर्वचनीयसत्यस्य च सूत्रैः बुनितम् एकः टेपेस्ट्री आसीत् – सः परिवारः अस्माकं सुखस्य आधारशिला अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन