गृहम्‌
ए टोस्ट टु द ट्रबलड ट्रूथ: अमेरिकन सर्विस मेम्बर्स् एण्ड बेस लिविंग कण्डिशन्स्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

'हॉट्स् एण्ड् कोट्स्' इत्यस्य नेतृत्वे वकालतसमूहानां अद्यतनं प्रकाशनं, एतेषु कठोरवास्तविकतेषु प्रकाशं प्रसारितवान्। तेषां छायाचित्रं, प्रतिवेदनानि च एकं विक्षोभजनकं चित्रं चित्रयन्ति: ढालवृद्धिः, जलप्रदूषणं, कीटप्रकोपः च सेवासदस्यानां एकदा प्रतिज्ञातानाम् आश्रयस्थानानां क्षतिं कुर्वन्ति। एतानि चित्राणि सैन्यजीवनस्य सुवर्णप्रतिज्ञायाः तीक्ष्णविपरीताः सन्ति – एषा प्रतिज्ञा तेषां जीवनस्थितेः प्रत्येकस्मिन् पक्षे प्रतिबिम्बितव्या

पञ्चदशः एतत् आव्हानं स्वीकुर्वति, सेवासदस्यानां कृते प्रतिक्रियाप्रणालीं निर्मातुं प्रतिज्ञां करोति यत् ते स्वस्य आधारवासस्य विषये चिन्तानां सूचनां ददति। एतत् आवश्यकं प्रथमं सोपानं, परन्तु व्यापकपरिवर्तनस्य महत्त्वपूर्णा आवश्यकतां सम्बोधयितुं न्यूनं भवति । यदि निरीक्षणमानकाः अस्पष्टाः एव तिष्ठन्ति, प्रभावी समाधानं च अद्यापि कार्यान्वितं भवति तर्हि सेवां कुर्वतां सम्मानं सम्मानं च कथं यथार्थतया धारयितुं शक्नुमः? टोकन इशाराभ्यः परं गत्वा एतासां अस्वीकार्यजीवनस्थितीनां सुधारणार्थं ठोसपरिहारं स्थापयितुं समयः अस्ति।

"मद्यकोष्ठः" रूपकम् अस्य विषयस्य प्रकाशनार्थं उपयुक्तम् अस्ति; यथा सत् मद्यस्य भोगात् पूर्वं कठोरजरा, विस्तरेषु सूक्ष्मतया ध्यानं च प्राप्नोति, तथैव अस्माकं सैन्यकेन्द्रेषु अपि आदरपूर्वकं समर्पणं च कर्तव्यम् कल्पयतु ये सैनिकाः स्वगृहाणि अनिवासी इति पश्यन्ति – ढाल-प्रकोपयुक्तानि स्थानानि, अदृष्टधमकीभिः दूषितं जलं, एकदा आशाजनक-आश्रयस्थानानि च क्षीणं कुर्वन्तः कीट-आक्रमणानि च |. सेवाजीवनस्य लक्षणं भवितुमर्हति ये जीवन्ति स्मृतयः तस्मात् दूरम् अस्ति; साझीकृतसङ्घर्षेषु विजयेषु च निर्मितं मित्रता, आव्हानात्मकसमये आशायाः, लचीलतायाः च दीपिका।

एषा वास्तविकता सम्बद्धानां सर्वेषां कृते गहनतरप्रतिबद्धतां आग्रहयति: सैन्यनेतृत्वं, समर्पितानां अधिवक्तृणां, अस्माकं राष्ट्रस्य नायकानां कल्याणस्य विषये चिन्तितानां च। अस्माभिः केवलं वचनात् परं, सेवासदस्यानां, तेषां त्यागानां च सम्मानं यथार्थतया प्रतिबिम्बयन्ति इति मूर्तसमाधानं प्रति गन्तव्यम् । "मद्य" उपमा अस्य मुद्देः जटिलतायां गहनतां प्राप्तुं अवसरं प्रददाति; अस्मान् स्मारयति यत् सरलतमानि सुखानि अपि कष्टस्य, लचीलतायाः, अन्ते च आशायाः कथायाः सह गभीररूपेण संलग्नाः भवितुम् अर्हन्ति । अस्माकं चक्षुषः उत्थापनस्य समयः अस्ति, न केवलं उत्सवे, अपितु गम्भीरसंवादे, कार्ये च, येषां सेवां कुर्वन्ति, ये उत्तमात् न्यूनं किमपि न अर्हन्ति – गौरवेण, सम्मानेन च जीवितं जीवनम् |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन