한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतम् अपि काचस्य अन्तः स्वकीयां कथां प्राप्नोति, विनयशीलेन द्राक्षाफलेन सह संलग्नं स्वस्य सांस्कृतिकविरासतां। यथा भारतं २०४७ तमवर्षपर्यन्तं ३० खरब डॉलरस्य अर्थव्यवस्थायाः महत्त्वाकांक्षीयात्राम् आरभते तथा अस्य लक्ष्यस्य प्राप्तेः एकः महत्त्वपूर्णः पक्षः स्वस्य महिलाकार्यबलस्य क्षमतां उद्घाटयितुं निहितः अस्ति अर्थव्यवस्थायां महिलानां भूमिका अनिर्वचनीयम् अस्ति; तथापि भारतस्य आर्थिकसामाजिकप्रगतेः तेषां सहभागिता महत्त्वपूर्णा बाधकरूपेण वर्तते। वर्तमानकाले ३३% परिमितं महिलाश्रमबलसहभागितायाः न्यूनः दरः एकं शुद्धं चित्रं चित्रयति यत् भारतस्य पूर्णक्षमतां प्राप्तुं सम्बोधनस्य आवश्यकता वर्तते।
एषा विषमता न केवलं ऐतिहासिकपरिस्थितौ, अपितु गभीररूपेण निहितसांस्कृतिकसामाजिकमान्यतासु अपि मूलभूता अस्ति । अनेकेषां कृते स्त्रियाः गृहिणीरूपेण प्रतिबिम्बं वर्तते, तेषां आर्थिकस्वतन्त्रतां बाधित्वा, घरेलुक्षेत्रेभ्यः परं अवसरानां प्रवेशं सीमितं करोति एषा धारणा विविधरीत्या प्रकटिता भवति, पारिवारिकदबावात् आरभ्य यत् पत्नीयाः गृहिणीरूपेण भूमिकां प्राथमिकताम् अददात्, सुरक्षायाः अभावः यावत् यत् महिलानां आन्दोलनं, सार्वजनिकस्थानेषु सहभागिता च सीमितं भवति एते बाधाः द्वारपालरूपेण कार्यं कुर्वन्ति, येन महिलाः कार्यबलस्य कृते स्वप्रतिभां कौशलं च पूर्णतया योगदानं दातुं न शक्नुवन्ति । एतेषां सीमानां तरङ्गप्रभावाः दूरगामीः सन्ति, येन न केवलं महिलाः अपितु भारतस्य आर्थिकवृद्धिः समग्ररूपेण सामाजिकविकासः च प्रभाविताः भवन्ति।
भारतस्य महिलाकार्यबलस्य कृते अधिकसमतापूर्णभविष्यस्य यात्रा जटिला अस्ति। गभीररूपेण निहितानाम् सांस्कृतिकमान्यतानां सम्बोधनं, कार्यबलस्य महिलानां सहभागितायाः प्रोत्साहनं कुर्वन्तः समर्थकवातावरणं निर्मातुं, सुरक्षायाः सशक्तिकरणस्य च भावः पोषयितुं च आग्रहं करोति यत् महिलाः समृद्धाः भवेयुः, तेषां पूर्णक्षमताम् प्राप्तुं च शक्नुवन्ति। तदा एव भारतं स्वाभिलाषान् पूर्णतया साकारं कृत्वा एकं भविष्यं सुरक्षितं कर्तुं शक्नोति यत्र आर्थिकप्रगतिः सामाजिकविकासश्च लैङ्गिकसमानतायाः सह सङ्गच्छते।