गृहम्‌
सरलतायाः शक्तिः : नित्यं चीनीयबुद्धिः कथाकथनस्य आकारं कथं ददाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथाकथनस्य कला चीनदेशस्य दैनन्दिनजीवनेन सह गभीरं सम्बद्धा अस्ति । न केवलं सांस्कृतिकसत्यं प्रसारयितुं; मानवतायाः मूलेन सह सम्बद्धतायाः विषयः अपि अस्ति – प्रेम, हानिः, आनन्दः, संघर्षः च। कथा सरलरूपकाणां, सम्बद्धपात्राणां, प्रेक्षकाणां स्वजीवने प्रतिध्वनितानाम् अनुभवानां च प्रयोगेन परिस्थितेः सारं गृहीतुं शक्नोति

अस्य उपायस्य शक्तिः तस्य प्रामाणिकतायां, सम्बन्धनीयतायां च निहितम् अस्ति । एतेन कथाः सांस्कृतिकबाधाः अतिक्रमितुं शक्नुवन्ति, विविधदर्शकानां मध्ये गहनतया अवगमनं सहानुभूतिञ्च पोषयन्ति । "पङ्कयुक्तभूमिः" इति उपमा गृह्यताम् - धैर्यस्य अवलोकनस्य च क्रिया यत् सत्यकथाकथनस्य सारं गृह्णाति, यथा सरलः मत्स्यजीविः पङ्के मत्स्यस्य धैर्यपूर्वकं प्रतीक्षते। यथा पङ्कखनन-अभियानस्य कृते धैर्यं, धैर्यं च आवश्यकं भवति, तथैव कथाकथने अपि समर्पणं, समयः, आख्यानं स्वाभाविकतया प्रकटयितुं इच्छा च आवश्यकी भवति

पङ्कस्य लोचस्य ग्रहणस्य प्राचीनप्रथायाः माध्यमेन एषः सिद्धान्तः सुन्दरं दृष्टान्तरूपेण दर्शितः अस्ति । इदं लौकिकं प्रतीयमानं कार्यं प्रभावीकथाकथनस्य शक्तिशाली रूपकरूपेण कार्यं करोति – एतत् कतिपयान् प्रमुखान् सिद्धान्तान् प्रकाशयति ये प्रायः उपेक्षिताः भवन्ति:

  1. सरलता: अतिजटिलकथाभिः अलङ्कारस्य स्थाने कथाकथनं सरलतया सम्बद्धतया च ध्यानं दत्तव्यम्। मनोहरकथायाः जटिलतायाः रहस्येन आच्छादनस्य वा आवश्यकता नास्ति; तस्य बलं स्पष्टतायां प्रामाणिकतायां च निहितम् अस्ति । कल्पयतु पङ्कस्य लोचः, दुर्गमाः परन्तु न गुप्ताः - ते तत्र सन्ति यदि भवान् जानाति यत् तान् कुत्र अन्वेष्टव्यम् इति।
  2. सहिष्णुता: कथाः समये वर्धन्ते। यथा मत्स्यजीविना धैर्यपूर्वकं ग्रहणं प्रतीक्षते तथा कथाकाराः अपि आख्यानस्य श्वसनार्थं स्थानं दद्युः, चिन्तनस्य आविष्कारस्य च क्षणाः स्वाभाविकतया प्रकटिताः भवेयुः कथाः तेषां पूर्णप्रभावं प्रकाशयितुं पूर्वं उष्णतां स्थापयितुं त्यक्तुं विषयः अस्ति।
  3. दर्शनं: एतत् केवलं तत्र प्रवृत्तानां पात्राणां अवगमनात् परं गच्छति। एकः आकर्षकः कथाकारः मानवव्यवहारस्य अवलोकने, दैनन्दिनपरस्परक्रियाभ्यः अन्वेषणं संग्रहीतुं, तेषां आख्यानेषु बुनने च निपुणः भवति

एतेषां सिद्धान्तानां सारः चीनदेशस्य दैनन्दिनजीवनस्य हृदये एव अस्ति । एते सरलाः अभ्यासाः चीनीयकथाकथनस्य आधारशिलाः भवन्ति: एकः दृष्टिकोणः यः विश्वव्यापी प्रेक्षकैः सह गभीरं प्रतिध्वनितुं शक्नोति। अस्मिन् आधारे निर्मिताः कथाः न केवलं अन्वेषणात्मकाः अपितु स्वस्य आकर्षणे सार्वत्रिकाः अपि सन्ति – मानवस्य स्थितिः एव प्रतिबिम्बम् । यदा प्रेक्षकाः एतेषु आख्यानेषु प्रतिबिम्बितं सरलतां, निष्कपटतां, प्रामाणिकतां च पश्यन्ति तदा ते कथायाः हृदये आकृष्टाः भूत्वा तस्याः गहनतरं अर्थं अवगन्तुं आरभन्ते

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन