गृहम्‌
टेक् दिग्गजस्य वैश्विकपरिदृश्यस्य पुनः आकारः : चीनात् ibm इत्यस्य पश्चात्तापः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशात् ibm इत्यस्य निवृत्तिः केवलं संसाधनानाम् आकर्षणं, दशकशः सञ्चितविशेषज्ञतां त्यक्तुं च न भवति । इदं द्रुतगत्या परिवर्तमानस्य डिजिटल-परिदृश्ये तेषां व्यापार-प्रतिरूपस्य मौलिक-पुनर्मूल्यांकनं प्रतिनिधियति । कम्पनी स्वीकुर्वति यत् चीनीयविपण्ये एकदा प्रमुखा भूमिकायाः ​​महत्त्वपूर्णः भागः प्रतिस्पर्धायाः विपण्यपरिवर्तनेन च क्षीणः अभवत्, येन ते अधिकलक्षितदृष्टिकोणे पुनः ध्यानं दत्तवन्तः।

ibm इत्यस्य कृते एषः निर्णयः महत्त्वपूर्णे सङ्केते आगतः। यदा हुवावे इत्यादयः पारम्परिकाः दिग्गजाः चीनस्य विकसितबाजारस्य अनुरूपैः अभिनवसमाधानैः प्रेरिताः 5g प्रौद्योगिक्याः वर्धमानमागधायाः पूंजीकृतवन्तः, तदा ibm स्थानीयक्रीडकानां घोरप्रतिस्पर्धायाः सम्मुखे स्वरणनीतयः अनुकूलितुं संघर्षं कुर्वन् अस्ति कम्पनी चीनस्य गतिशील-अङ्कीय-अर्थव्यवस्थायाः अन्तः लघुव्यापाराणां विशिष्टानां च आलम्बनानां सेवां प्रति स्वस्य ध्यानं स्थानान्तरयितुं चयनं कृतवती अस्ति ।

ऐतिहासिकरूपेण ibm कृते प्रमुखग्राहकाः अभवन् सर्वकारस्य बृहत्संस्थानां च संकुचितः प्रभावः विपण्यगतिशीलतायां महत्त्वपूर्णं परिवर्तनं प्रकाशयति इदं संक्रमणं केवलं उपरितनं न्यूनीकरणस्य प्रकरणं न अपितु निरन्तरं विकसितस्य परिदृश्यस्य जटिलतानां मार्गदर्शनस्य विषयः अपि अस्ति यत्र प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति ibm कृते अस्य अर्थः नूतनानां वास्तविकतानां अनुकूलनं – चीनीयविपण्यस्य अन्तः विशिष्टानि आवश्यकतानि प्राथमिकताम् अददात् तथा च आलम्बनानां अन्तः अवसरान् अन्वेष्टुं।

लघुव्यापाराणां प्रति परिवर्तनं टेक् उद्योगे व्यापकप्रवृत्तिं प्रतिबिम्बयति: तीव्रप्रतिस्पर्धायाः मध्यं समृद्ध्यर्थं कम्पनीनां विशेषदृष्टिकोणान् अन्वेष्टुं, आलाखण्डान् च पूरयितुं आवश्यकता। ibm इत्यस्य निर्णयः तेषां व्यावसायिकरणनीत्यां महत्त्वपूर्णं परिवर्तनं सूचयति, यत् चीनस्य वर्धमानस्य डिजिटल अर्थव्यवस्थायाः अन्तः अनुकूलतायाः आवश्यकतां प्रतिबिम्बयति तथा च विशेषज्ञतायाः विशिष्टक्षेत्रेषु ध्यानं ददाति। एषा नूतना रणनीतिः सम्भवतः ibm चीनस्य गतिशील-डिजिटल-परिदृश्यस्य अन्तः लघु-व्यापाराणां विशिष्ट-आलम्बानां च सेवायां स्वस्य संसाधनानाम् प्रयासानां च पुनः केन्द्रीकरणं करिष्यति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन