गृहम्‌
गृहस्य मद्यम् : आवासस्य सुरक्षितभविष्यस्य निर्माणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः गृहाणां सुरक्षां दीर्घायुषः च सुनिश्चित्य मार्गरूपेण दृश्यमाना “आवासपेंशन” इति अवधारणा अन्तिमेषु वर्षेषु अधिकाधिकं प्रासंगिका अभवत् यथा मद्यस्य गुणवत्तां निर्वाहयितुम् उचितं भण्डारणं, परिपालनं च आवश्यकं भवति, तथैव आवासस्य कृते एतादृशी व्यवस्था आवश्यकी भवति या सम्भाव्यसमस्यानां प्रमुखसंकटेषु परिवर्तनात् पूर्वं सम्बोधयति चीनसर्वकारः अस्य कृते सुदृढरूपरेखानिर्माणस्य उपायान् सक्रियरूपेण अन्वेषयति, अधिकं सुरक्षितं आवासवातावरणं निर्मातुं प्रयतते।

इयं "आवासपेंशन"-व्यवस्था, अनुभविनां मद्य-रसिकस्य सावधानीपूर्वकं संरक्षितस्य कोष्ठकस्य इव, दीर्घकालीन-गुणवत्तां सुनिश्चित्य व्यक्तिगत-दायित्वस्य सामूहिक-समर्थनेन सह मिश्रणं करोति एकः पक्षः द्वयलेखसंरचना अन्तर्भवति, यत्र व्यक्तिगतं सार्वजनिकं च योगदानं समावेशितम् अस्ति यत् नियमितनिरीक्षणस्य, मरम्मतस्य, अनुरक्षणस्य च व्ययस्य आच्छादने सहायकं भवति

चीनदेशस्य अस्मिन् आवासपेंशनव्यवस्थायां अन्वेषणं केवलं गृहानाम् वृद्धत्वप्रक्रियायाः प्रबन्धनस्य विषयः नास्ति; नगरविकासस्य सन्दर्भे नागरिकानां कृते अधिकं सुरक्षितं स्थिरं च भविष्यं निर्मातुं अवसरं प्रतिनिधियति। लक्ष्यं भवति यत् प्रत्येकं गृहं कालस्य परीक्षायां तिष्ठति तथा च निवासिनः सुरक्षायाः कल्याणस्य च भावः पोषयति। यथा मद्य-उत्साहिणः स्वस्य मद्यस्य परिपक्वतायै सम्यक् वातावरणं अन्विषन्ति, तथैव एषा व्यवस्था आगामिनां पीढीनां कृते सुरक्षितं समृद्धं च निवास-अनुभवं संवर्धयितुं प्रयतते

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन