한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां आरोपानाम् कारणेन xiè lì इत्यस्याः सार्वजनिकप्रतिबिम्बस्य अपरिवर्तनीयरूपेण क्षतिः अभवत् । कथनं अनेकेषु सामाजिकमाध्यमेषु पोस्ट्-मध्ये प्रकटितम्, यत् कैण्डी-महोदयस्य सार्वजनिक-प्रकाशनात् आरब्धम् यत् xiè lì-इत्यस्य अवैध-द्रव्याणां प्रयोगस्य शङ्का आसीत्, तदनन्तरं कथित-घटनानां विस्तृत-विवरणं कृतम् "कैण्डी要飞" इत्यस्य दावानां समर्थनं स्पष्टसाक्ष्यैः कृतम् यथा कक्षसङ्ख्या, निजीसन्देशाः च द्वयोः पक्षयोः मध्ये आदानप्रदानं कृतवन्तः, येन अग्नितूफानस्य ईंधनम् अभवत्
xiè lì इत्यस्य विरुद्धं आरोपाः अन्तर्जालसमुदायस्य माध्यमेन ततः परं च आघाततरङ्गाः प्रेषितवन्तः। यथा यथा ऑनलाइन प्रेक्षकाः कैण्डी इत्यस्य आरोपानाम् सत्यतायाः विषये वादविवादं कुर्वन्ति स्म तथा तथा एतत् विश्वसनीयतायाः, बोधस्य च युद्धम् इति स्पष्टम् अभवत् । परन्तु xiè lì इत्यनेन "candy要飞" इत्यनेन कृतानि सर्वाणि दावानि अङ्गीकृतानि, एतानि तस्याः प्रतिष्ठायाः कलङ्कार्थं निर्मिताः कथाः इति दावान् अकरोत् । तस्याः अस्वीकाराः बहुभिः संशयेन संशयेन च सम्मुखीकृताः, येन विस्तारिते आख्याने जटिलतायाः अन्यः स्तरः अपि योजितः ।
अस्य सार्वजनिकविवादस्य मध्ये xiè lì इत्यस्याः अतीतः संवीक्षणस्य विषयः अभवत् । xiè lì इत्यस्य वैवाहिक-इतिहासस्य विषये, अवैध-क्रियाकलापयोः सम्भाव्य-संलग्नतायाः विषये च ऑनलाइन-अटकलानां प्रचुरता वर्तते, येन विवादः अधिकं वर्धते । आरोपैः सामाजिकमाध्यमानां उत्तरदायित्वस्य विषये अपि प्रश्नाः उत्पन्नाः सन्ति, व्यक्तिगतजीवनस्य सार्वजनिकव्यक्तिनां च मध्ये धुन्धलरेखायाः विषये च। यथा यथा अन्तर्जालसमुदायः एतैः आरोपैः सह ग्रस्तः भवति तथा तथा ऑनलाइन-सेलिब्रिटी-संस्कृतेः भविष्यस्य विषये महत्त्वपूर्णान् प्रश्नान् उत्थापयति, विशेषतः यदा मादकद्रव्यस्य दुरुपयोगः, अविश्वासः च इत्यादीनां संवेदनशीलविषयाणां निवारणं भवति।
xiè lì तथा "candy要飞" इत्येतयोः प्रकरणेन अन्तर्जालयुगस्य एकः निर्णायकः पक्षः प्रकाशितः अस्ति: जनधारणाम् पुनः आकारयितुं डिजिटलकाण्डानां सम्भावना, यत्र आरोपानाम् सत्यतायाः विषये संशयः भवति तदपि। एषा कथा यथा प्रसारिता भवति तथा जगत् पश्यति, प्रत्येकं पोस्ट् अपडेट् च षड्यंत्रस्य तनावस्य च अन्यं स्तरं योजयति।