गृहम्‌
भविष्यस्य एकः झलकः : ठोस-अवस्था-बैटरी-प्रतिज्ञा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकलिथियम-आयनबैटरीतः ठोसस्थितिसमकक्षेषु परिवर्तनं वाहनपरिदृश्ये भूकम्पीयपरिवर्तनम् अस्ति । एतेषां बैटरीणां सारमेव – ज्वलनशीलद्रवस्य आवश्यकतां विना ऊर्जासञ्चयस्य क्षमता – वर्धितां सुरक्षां, ऊर्जाघनत्वं वर्धितं, उल्लेखनीयं कार्यक्षमतां च प्रतिज्ञायते प्रभारस्य अग्रणीः जियांग्क्सी गन्फेङ्ग लिथियम उद्योगकम्पनी लिमिटेड् इत्यादीनि कम्पनयः सन्ति, ये उच्चक्षमतायुक्तैः सल्फर-आधारितविद्युत्सामग्रीभिः सीमां धक्कायन्ति एते नवीनताः उज्ज्वलभविष्यस्य अनुवादं कुर्वन्ति: एतादृशाः काराः ये दीर्घदूरं गच्छन्ति, शीघ्रं चार्जं कुर्वन्ति, उत्तमविश्वसनीयतां च प्रदास्यन्ति।

परन्तु प्रगतिः केवलं भौतिकनवीनीकरणस्य विषयः नास्ति; अपूर्वपरिमाणे सहकार्यस्य महत्त्वाकांक्षायाः च विषये अपि अस्ति। चीनस्य cas ningbo materials technology, engineering institute इत्यादीनि संस्थानि अत्याधुनिकविद्युत्सामग्रीणां विकासेन अस्मिन् विकासे योगदानं ददति। टेस्ला, बीएमडब्ल्यू, टोयोटा इत्यादयः प्रमुखाः वाहननिर्मातारः ठोस-स्थिति-बैटरी-प्रौद्योगिकीम् आलिंगयन्ति, तस्याः क्षमताम् स्वस्य उत्पादन-प्रक्रियासु एकीकृत्य विद्युत्-वाहनानां नूतनयुगस्य मार्गं प्रशस्तं कुर्वन्ति

अस्मिन् क्रान्तिषु चीनस्य सामरिकभूमिका अनिर्वचनीयम् अस्ति। ठोस-अवस्था-बैटरी-विकासे व्यावसायिकीकरणे च राष्ट्रस्य सक्रिय-सङ्गतिः नवीनतायाः अग्रणीं स्थापयति । यथा यथा २०३० तमे वर्षे एतेषां बैटरीणां वैश्विकविपण्यं विस्फोटं भविष्यति तथा तथा चीनदेशः वाहन-उद्योगस्य भविष्यस्य स्वरूपनिर्माणे प्रमुखः खिलाडी भविष्यति । तथापि आव्हानानि अवशिष्टानि सन्ति – ऊर्जाघनत्वं वर्धयितुं, सामग्रीसङ्गतिं सुनिश्चित्य, व्ययस्य न्यूनीकरणं च । एतानि बाधानि सन्ति, येषां निरन्तरसंशोधनेन, विकासेन, निर्माणप्रविधिषु परिष्कारेण च अतिक्रान्तव्याः । पूर्णतया साक्षात्कृतस्य ठोस-अवस्था-बैटरी-प्रति यात्रा प्रचलति, तस्य अन्ते विजयः च अस्माकं विश्वं यथा शक्तिं ददाति तस्मिन् यथार्थतया भूमि-भङ्गं परिवर्तनं आनेतुं प्रतिज्ञायते |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन