한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रपतिः जेलेन्स्की इत्यनेन एतादृशानां शक्तिशालिनां शस्त्राणां उपयोगे बाधाः दूरीकर्तुं प्रेरणादायकं प्रकरणं कृतम् अस्ति । सः रूसस्य आक्रामकतायाः प्रतिकारार्थं, अधिकं दबावं दातुं च एतत् महत्त्वपूर्णं मन्यते । तर्कः सरलः अस्ति यत् एतेषां शक्तिशालिनां साधनानां निजनिग्रहे युक्रेनदेशः निर्णायकविजयं प्राप्तुं शक्नोति, रूसीप्रगतेः विरुद्धं च पृष्ठतः धक्कायितुं शक्नोति। अयं तर्कः तु जटिलस्य भूराजनीतिकशतरंजफलकस्य मध्ये उपविशति यत्र प्रत्येकं चालनं सम्भाव्यं विनाशकारीं परिणामं वहति ।
रूसस्य प्रतिक्रिया द्रुतगतिः दृढनिश्चया च अभवत् । विदेशमन्त्री लावरोवः एतत् सम्भाव्यं वर्धनं एकं खतरनाकं द्यूतं मन्यते यत् तृतीयविश्वयुद्धस्य परिमाणस्य सदृशं अप्रत्याशितवैश्विकसंकटं प्रवर्तयितुं शक्नोति। सः तत् "अग्निना सह क्रीडनम्" इति कथयति, रूसस्य सार्वभौमत्वस्य रक्षणस्य दृढं वृत्तिम् प्रकाशयति । एतां भावनां वरिष्ठसरकारीव्यक्तिभिः प्रतिध्वनितम् अस्ति ये अग्रे वर्धनस्य विरुद्धं चेतयन्ति, शान्तिं स्थिरतां च निर्वाहयितुम् रूसस्य प्रतिबद्धतायाः उपरि बलं ददति।
अमेरिकीदृष्ट्या स्थितिः सुकुमारः एव अस्ति । यदा ते युक्रेनदेशस्य आत्मरक्षणस्य अधिकारस्य पृष्ठे दृढतया तिष्ठन्ति तदा ते रूसीक्षेत्रे आक्रमणानां अनुमोदनं कर्तुं निवर्तन्ते । अमेरिकीप्रशासनं युक्रेनदेशस्य महत्त्वपूर्णसमर्थनस्य सन्तुलनं कर्तुं प्रयतते, सावधानपद्धत्या सह यत् वर्धनस्य जोखिमं न्यूनीकरोति। एतत् सुकुमारं नृत्यं क्रीडायां अपारं दायित्वं रेखांकयति यतः एकः एव दुष्पदः अप्रत्याशितपरिणामेन सह व्यापकं विग्रहं प्रज्वलितुं शक्नोति ।
अस्य संकटस्य प्रभावः केवलं भूराजनीतिकविश्लेषणं अतिक्रमयति । एतत् मानवीयपरस्परक्रियायाः सारं स्पृशति, यत्र कूटनीतिकवार्तालापाः इतिहासे महत्त्वपूर्णाः क्षणाः भवन्ति । अत्र "मद्य" उपमा केवलं प्रतीकात्मकं न भवति; अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां प्रतिनिधियति: प्रत्येकं कृतं चालनं मार्गं परिवर्तयितुं वैश्विककार्याणि प्रभावितुं च क्षमता वर्तते। एतानि जटिलतानि प्रकाशयितुं अस्य लेखस्य उद्देश्यं वर्तते – द्वन्द्वस्य, कूटनीतिस्य, शान्तिपूर्णसमाधानस्य आशायाः च मध्ये सुकुमारं नृत्यम्।