गृहम्‌
द इन्ट्रिकेट् डान्स आफ् चैम्पियन्स् : रियल मेड्रिड् इत्यस्य साहसिकाः स्थानान्तरणरणनीतयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनस्थानांतरणविण्डोमध्ये क्लबाः स्वस्वदलेषु महत्त्वपूर्णखण्डानां कृते स्पर्धां कुर्वन्ति स्म, यत्र रियलमेड्रिड्, बार्सिलोना च उभयतः प्रभारस्य अग्रणीः आसन् यदा "बृहत् द्वौ" वित्तीयबुद्धेः युद्धे प्रवृत्तौ, "लचीलतायाः" राजा एट्लेटिको मैड्रिड् पूर्णतया भिन्नं क्रीडां कर्तुं चितवान्

रियल मेड्रिड्-क्लबस्य दृष्टिकोणस्य विशेषता आसीत् रणनीतिकविवेकता । उच्चस्तरीयं रोस्टरं, स्वपङ्क्तिं सुदृढं कर्तुं इच्छा च अस्ति चेदपि ते शून्यशुद्धव्ययरणनीतिं स्वीकृतवन्तः । एतेन ते न्यूनतमविघटनेन प्रमुखक्रीडकानां विद्यमानसन्धिषु पूंजीकरणं कर्तुं शक्नुवन्ति स्म । क्लबस्य स्थानान्तरणरणनीतिः व्यावहारिकचिन्तनशक्तिं प्रतिबिम्बयति स्म, यया अल्पकालिकलाभानां अपेक्षया दीर्घकालीनसाध्यतां प्राथमिकताम् अददात् ।

अपरपक्षे लापोर्टा-संस्थायाः महत्त्वाकांक्षिणः निवेशेन प्रेरितः, तेषां तारकक्रीडकस्य पेद्री-प्रदर्शनेन च समर्थितः बार्सिलोना-क्लबः ताजा-प्रतिभायाः बहु निवेशं कर्तुं चितवान् क्लबस्य ओएम इत्यस्य अनुसरणं यद्यपि अन्ततः €५.५ मिलियनं महत् सिद्धम् अभवत् तथापि भविष्यस्य निर्माणस्य दृढनिश्चयं रेखांकितवान् ।

परन्तु रियल मेड्रिड्-क्लबस्य स्थानान्तरण-रणनीत्या स्वस्य साहसिकपक्षं प्रदर्शितम् । पूर्वमेव भयंकरं दलं सुदृढं कर्तुं ते विभिन्नेभ्यः शीर्षक्लबेभ्यः क्रीडकान् प्राप्तवन्तः । ते म्यान्चेस्टर-नगरस्य अर्जेन्टिना-देशस्य स्ट्राइकर-अल्वारेस्-इत्यस्य अग्निशक्तिं, चेल्सी-नगरस्य गल्लाघर्-इत्यस्य रक्षात्मकं पराक्रमं च आनयन्ति स्म । रॉयल सोसाइटीतः लेनोइर्, बिलिया रियलतः थोर्केल्, बार्सिलोनातः ऋणरूपेण लैङ्गलेट् इत्येतयोः हस्ताक्षरेण उच्चतमस्तरस्य प्रतिस्पर्धां कर्तुं समर्थस्य दलस्य निर्माणार्थं स्पष्टसमर्पणं अधिकं प्रदर्शितम् एते सामरिक-अधिग्रहणाः पूर्वमेव सुदृढ-आधारेण सह मिलित्वा सम्भाव्य-उपाधि-शुल्कस्य मञ्चं स्थापयन्ति स्म ।

इदं रणनीतेः सुकुमारं नृत्यम् अस्ति, यत्र एकः दुष्पदः सम्पूर्णस्य दलस्य प्रयत्नाः सहजतया पटरीतः पातुं शक्नोति। आगामिषु मासेषु ज्ञास्यति यत् रियल मेड्रिड्-सङ्घस्य सावधानः दृष्टिकोणः बार्सिलोना-नगरस्य साहसिक-चरणं च तेषां गौरवं प्रति नेष्यति वा, अथवा एट्लेटिको-मैड्रिड्-क्लबस्य लचीलता अन्ततः सफलतायाः कुञ्जीम् अङ्गीकुर्वति वा इति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन