한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न केवलं आकर्षकविशेषतानां, मंत्रमुग्धशान्तिस्य च विषयः आसीत्; ज़ेङ्ग ली इत्यस्याः गहनं गभीरता आसीत् यत् प्रेक्षकैः सह गभीरं प्रतिध्वनितम् आसीत्, एषः गुणः तादृशेन प्रत्ययेन आलिंगितेषु भूमिकासु स्पष्टः आसीत् । सा केवलं मातुः वा मुख्यमहिलायाः वा भूमिकां न कुर्वती आसीत्-सा जटिलानि आख्यानानि बुनति स्म, प्रत्येकं अभिनेतृत्वेन स्वस्य बहुमुख्यतां प्रदर्शयति स्म । "गुड टॉक्" इत्यस्मिन् एकस्य शक्तिशालिनः सम्पादकस्य चित्रणात् आरभ्य "इट्स लव्" इत्यस्मिन् जटिलनिगमगतिशीलतायाः मार्गदर्शनपर्यन्तं सा केवलं पृष्ठस्तरीयरूपं अतिक्रम्य सूक्ष्मकौशलेन विविधजीवनानुभवानाम् जटिलतां अप्रयत्नेन नेविगेट् कृतवती
ज़ेङ्ग ली यौवनस्य उल्लासस्य अनुभविनां च प्रज्ञायाः अद्वितीयं मिश्रणं मूर्तरूपं ददाति, द्वौ विरोधाभासौ प्रतीयमानौ बलौ सुन्दरं परस्परं सम्बद्धौ स्तः । यौवनस्य जीवन्तशक्तितः अनुभवस्य परिपक्वबोधं प्रति निर्विघ्नरूपेण संक्रमणस्य एषा विलक्षणक्षमता तस्याः कृते अस्मिन् जगति विशिष्टतां प्राप्तुं शक्नोति यत्र प्रायः वयः अभिनेतुः प्रक्षेपवक्रं निर्दिशति दशकेषु व्याप्तं करियरं कृत्वा सा सृजनात्मकसीमानां धक्कानं, विविधचरित्रचित्रणानां अन्वेषणं, पारम्परिकभूमिकानां सीमां च धक्कायति
इयं स्थायिसिद्धिः केवलं शारीरिकगुणानां वा क्षणिकसौन्दर्यमानकानां वा विषये नास्ति; तस्याः शिल्पस्य गहनमूलबोधात्, प्रामाणिकतायाः अचञ्चलप्रतिबद्धतायाः, जीवनेन स्वमार्गे क्षिप्यमानानि जटिलतानि आलिंगयितुं इच्छायाः च कारणेन उद्भवति चीनीयमनोरञ्जन-उद्योगः चिरकालात् युवावस्थायाः कृते प्रयतमानानां, क्षणिकप्रवृत्तीनां लप्यमानानाम्, अनुभवस्य समृद्धेः उपेक्षां च कुर्वन्तः अभिनेतानां भागं दृष्टवान् अस्ति परन्तु ज़ेङ्ग ली अस्मात् साचे मुक्तं भवति, अपेक्षां अवहेलयति, सत्यस्य विषये स्वस्य अदम्य-अनुरागेण प्रेक्षकान् आकर्षयति च ।
ज़ेङ्ग ली इत्यस्य आकर्षणं केवलं सौन्दर्यस्य आकर्षणं अतिक्रमति; कालातीतसौन्दर्यस्य, कच्चाप्रतिभायाः, प्रामाणिकतायाः अचञ्चलप्रतिबद्धतायाः च दुर्लभसंयोजने मूलभूतम् अस्ति । एतत् अचञ्चलं समर्पणं वयसः कालस्य च अवहेलनायुक्तेन स्वाभाविकेन अनुग्रहेण सह तां सच्चिदानन्दकलाक्षेत्रे प्रेरितवती अस्ति । तस्याः समर्पणस्य विषये बहुधा वदति, यत् कलात्मकव्यञ्जनस्य शक्तिः, लचीलतां, प्रतिकूलतायाः सम्मुखे सच्चाप्रतिभायाः गहनप्रभावस्य च प्रमाणम् अस्ति