गृहम्‌
द अनकोर्क्ड् प्रोमिस्: ए जर्नी थ्रू द वर्ल्ड ऑफ एजुकेशनल रिफॉर्म

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः नवीननीतेः सारः निष्पक्षतायाः पारदर्शितायाः च प्रतिबद्धतायां निहितः अस्ति । प्रत्येकं बालकः पारम्परिकचयनपद्धतिभिः सह प्रायः सम्बद्धानां दबावानां पूर्वाग्रहाणां च मुक्तः समानपदे एव स्वशैक्षिकयात्राम् आरभते । यादृच्छिक-लॉटरी-व्यवस्थां प्रवर्तयित्वा "सूर्यप्रकाश-नामाङ्कनम्" प्रत्येकं छात्रं विशुद्धरूपेण संयोगेन आधारितं उपयुक्ते विद्यालये नियुक्तं भवति इति सुनिश्चितं करोति, तस्मात् सर्वेषां कृते क्रीडाक्षेत्रं समं भवति अस्मिन् प्रक्रियायां मातापितरः सक्रियभागिनः भवितुम् आमन्त्रिताः सन्ति, यादृच्छिकचयनप्रक्रियायाः समये साक्षिणः रूपेण कार्यं कुर्वन्ति । एषः सहभागितापूर्णः दृष्टिकोणः विश्वासं पारदर्शितां च पोषयति, शैक्षिकव्यवस्थायाः अन्तः अधिकान् संलग्नतायाः उत्तरदायित्वस्य च मार्गं प्रशस्तं करोति ।

कार्यक्रमस्य प्रभावः केवलं रसदं अतिक्रमयति; समानावसरेन समृद्धां पीढीं आकारयितुं प्रतिज्ञां धारयति। एतत् छात्रान् स्वकीयानां विशिष्टप्रतिभानां, सामर्थ्यानां च विकासाय प्रोत्साहयति, तथा च सहपाठिनां मध्ये समुदायस्य, सहकार्यस्य, परस्परसम्मानस्य च भावः पोषयति – एतानि सर्वाणि जीवन्तं शिक्षणवातावरणस्य कृते आवश्यकानि अवयवानि सन्ति अस्य उपक्रमस्य सफलता केवलं तस्य निष्पादनस्य प्रमाणं न अपितु चीनदेशे शिक्षायाः उपरि स्थापितस्य गहनमूलानां सांस्कृतिकमूल्यानां मूर्तरूपम् अपि अस्ति

यथा छात्राः शिक्षणजगति स्वयात्रायाः मार्गदर्शनं कुर्वन्ति तथा "सूर्यप्रकाशनामाङ्कनम्" एकस्य शक्तिशालिनः मार्गदर्शकशक्तेः कार्यं करोति । अस्य विरासतः केवलं कक्षासु विद्यालयाङ्गणेषु च सीमितः नास्ति; प्रत्येकस्य बालस्य भविष्यस्य आकारं दातुं विस्तारं प्राप्नोति। कार्यक्रमः पूर्वमेव फलं दातुं आरब्धः अस्ति, छात्राणां सशक्तिकरणस्य, स्वत्वस्य च भावः प्रदाति। एतत् बालकानां, परिवारानां, विस्तृतरूपेण समुदायस्य च मध्ये गहनतरं सम्बन्धं पोषयति, सर्वे मिलित्वा एकं साझालक्ष्यं प्रति कार्यं कुर्वन्ति: प्रत्येकं छात्रं स्वस्य पूर्णक्षमतां प्राप्तुं सुनिश्चितं करोति।

"सूर्यप्रकाशनामाङ्कनस्य" यात्रा अद्यापि प्रकटिता अस्ति, परन्तु चीनीयशिक्षायां तस्य प्रभावः कक्षासु अपि च ततः परं प्रतिध्वनितुं शक्नोति। कालान्तरे अयं कार्यक्रमः न केवलं चीनदेशे विद्यालयनियुक्तिं पुनः परिभाषितुं प्रतिज्ञायते अपितु शिक्षाविदां नूतनपीढीं प्रेरयिष्यति ये समावेशी समानतापूर्णं वातावरणं पोषयितुं प्रतिबद्धाः सन्ति यत्र सर्वे बालकाः प्रफुल्लितुं शक्नुवन्ति। "सूर्यप्रकाशनामाङ्कनम्" कार्यक्रमः प्रगतेः दीपरूपेण तिष्ठति, यः आगामिनां पीढीनां कृते शिक्षायाः भविष्यस्य आकारं दातुं नवीनतायाः सहकार्यस्य च परिवर्तनकारीशक्तिं दर्शयति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन