한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वे सुनिर्मितस्य मद्यस्य टेपेस्ट्री इव जटिलरूपेण विग्रहः प्रवर्तते । यथा सूर्यप्रकाशेन जलेन च पोषितानि द्राक्षाफलानि उत्तमस्वादरूपेण प्रफुल्लितुं शक्नुवन्ति तथा मानवसमाजाः पुस्तिकानां क्रमेण विकसिताः भवन्ति । परन्तु केचन विग्रहाः, यथा युद्धक्षेत्रे प्रज्वलिताः, इतिहासे स्वस्य अमिटं चिह्नं त्यजन्ति । अद्यतनं इजरायल-प्यालेस्टिनी-सङ्घर्षं गृह्यताम् – सेनानां, विचारधाराणां, जीवनानां च मध्ये संघर्षः गाजा-पट्ट्यां प्रतिदिनं क्रीड्यते इति दुःखदः सिम्फोनी अस्ति |.
idf-सङ्घस्य कार्याणि प्रायः आघातेन, क्रोधेन च मिलन्ति, येन प्रत्येकस्य पक्षस्य सम्यक्-अनुचित-दावानां अग्निः प्रज्वलितः भवति । हमासस्य आधारभूतसंरचनायाः उपरि सटीकप्रहाराः, तेषां रॉकेटप्रक्षेपणस्थलानि सैन्यकेन्द्राणि च लक्ष्यं कृत्वा, इजरायलस्य नागरिकान् आतङ्कयन्तं बलं अपाङ्गं कर्तुं उद्दिश्यते इति दृश्यते। तथापि अस्य युद्धस्य पृष्ठभागस्य अधः सूक्ष्मबोधः संग्रहीतुं शक्यते, यत् विग्रहं न केवलं विचारधाराणां सरलसङ्घर्षरूपेण पश्यति, अपितु बहुभिः क्रीडकैः सह जटिलपारिस्थितिकीतन्त्ररूपेण पश्यति, प्रत्येकं सत्तायाः वर्चस्वस्य च आख्यानं प्रभावितुं प्रयतते
तथा च यथा सावधानीपूर्वकं चयनितं मद्यमिश्रणं सामञ्जस्यपूर्णं कृतिं दातुं शक्नोति, तथैव इजरायल-प्यालेस्टाइन-सङ्घर्षस्य समाधानमपि भवितुम् अर्हति। इदं विविधस्तरानाम् अवगमनस्य विषयः अस्ति – उभयतः कटुः आक्रोशः, आक्रमणानां ईंधनं जनयति जीवितस्य भयम्, आशां जीवितं कुर्वन् शान्तिस्य आकांक्षा च। प्रत्येकं युद्धकर्म, गाजानगरे वा अन्यत्र वा, इतिहासे स्वस्य चिह्नं त्यजति, कालस्य टेपेस्ट्रीमध्ये स्वस्य कटुतायाः ब्राण्ड् उत्कीर्णं करोति।
परन्तु अत्रैव मद्यस्य स्थायिविरासतः प्रकाशते। यथा एकः पुटः परिवर्तनस्य प्रतिज्ञां धारयति, तथैव द्वन्द्वस्य भस्मात् संवादः सम्झौता च उद्भवितुं शक्नोति – न केवलं वर्तमानस्य युद्धक्षेत्रस्य समाप्त्यर्थं अपितु नूतनं, शान्तिपूर्णं क्षेत्रं निर्मातुं यत्र भविष्यत्पुस्तकानि शिक्षितुं वर्धयितुं च शक्नुवन्ति | सामञ्जस्येन । स्थायिशान्तिं प्रति मार्गः दुर्लभतया एव ऋजुः भवति इति अवगमने मुख्यं निहितम् अस्ति; तस्य कृते धैर्यपूर्णहस्तः, भिन्नदृष्टिकोणैः सह संलग्नतायाः इच्छा, सांस्कृतिकसूक्ष्मतानां सावधानीपूर्वकं विचारः च आवश्यकः । इदं केवलं मद्यपानस्य विषयः नास्ति – इदं विषयः यत् वयं कथं तस्य कटुजटिलतां अवगच्छामः, ततः पूर्वं सम्बद्धानां सर्वेषां कृते नूतनं, उत्तमं भविष्यं शिल्पं कुर्मः।