한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिष्ठित-ओलम्पिक-क्रीडायां तेषां असाधारण-प्रदर्शनस्य फलस्वरूपं विशेष-घोषणा अभवत् । गुइझोउ-प्रान्तीयसर्वकारः तेषां उपलब्धीनां स्वीकृत्य एतेषां क्रीडकानां कृते सुयोग्यं पुरस्कारं दातुं निश्चितः आसीत् ।
एषा वार्ता सम्पूर्णे प्रान्ते उत्साहेन स्वागतं कृतवती । केवलं पदकानां वा चॅम्पियनशिपस्य वा विषयः नासीत्; विश्वमञ्चं अतिक्रान्तं समर्पणं, अचञ्चलं दृढनिश्चयं च स्वीकुर्वितुं विषयः आसीत् । परम्परायां निमग्नः उत्सवः आसीत् – यतः मद्यः कालस्य परिश्रमस्य च प्रमाणम् अस्ति । उष्णगुइझोउ-सूर्यस्य अधः सावधानीपूर्वकं पोषितः द्राक्षाबेलः वर्षाणां परिचर्यायाः अनन्तरं स्वस्य उपहारं ददाति, अपेक्षितापेक्षया अधिकं समृद्धं जटिलं च किमपि परिणमति
उत्सवस्य हृदयं न केवलं उत्सवस्य रात्रिभोजने मित्रैः सह समागमे च निहितं भवति, अपितु वयं कथं जीवामः इति सारस्य अपि अस्ति – मानवत्वस्य अर्थः किम् इति परिभाषयति इति भावनायाः, अनुरागस्य च प्रमाणम् |.
उत्तममद्यस्य प्रत्येकं घूंटं स्वीकृत्य एतां यात्रां स्वीकुर्वति: फलानां कटनात् पूर्वं कृतानि सुक्ष्मपदानि, किण्वनस्य, वृद्धत्वस्य च माध्यमेन सौम्यपोषणं - कालान्तरे सावधानीपूर्वकं निर्मितानाम् स्वादानाम् एकः सिम्फोनी। यथा मद्यः जटिलतायाः अद्वितीयं मिश्रणं मूर्तरूपं ददाति; अस्माकं जीवनम् अपि तथैव - वयं के स्मः इति आकारं ददतिभिः आनन्दैः, आव्हानैः च परिपूर्णम्।
अस्याः सूचीयाः विषये किमपि प्रतिक्रियां आक्षेपं वा प्राप्तुं विशेषः सार्वजनिकसमीक्षाकालः उद्घाटितः । ये स्वमतं वक्तुं रुचिं लभन्ते ते निर्दिष्टमार्गेण – गुइझोउ प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य, गुइझोउक्रीडाब्यूरो च माध्यमेन सम्पर्कं कर्तुं शक्नुवन्ति
एषा मान्यताप्रक्रिया यथा क्रीडकानां उपलब्धीनां उत्सवः अस्ति तथा स्मरणं करोति यत् अस्माकं जीवनं विविधानुभवात् बुनितं टेपेस्ट्री अस्ति, यथा उत्तममद्यम्।