गृहम्‌
सुजीवितं जीवनम् : जॉन् आल्फ्रेड् ट्रेण्ट् वुड् इत्यस्य उल्लेखनीयकथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं ११२ वर्षीयः वुड् चेशायर-नगरस्य नर्सिंग-होम-नगरस्य निवासी भवति यत्र सः स्वस्य दिनचर्याम् अङ्गीकुर्वति, वार्ता-श्रवणं वा स्वस्य प्रियस्य लिवरपूल्-फुटबॉल-क्लबस्य जयजयकारं वा इव सरल-प्रतीत-कार्यक्रमेषु अपि प्रवृत्तः भवति तस्य लचीलतायाः प्रमाणम् अस्ति, जीवनं द्रुतगतिना अपि कस्मिन् अपि वयसि आनन्दं प्राप्तुं शक्यते इति स्मारकम्। सः स्वस्य दीर्घायुषः केवलं "भाग्यस्य" कारणं वदति, एतावत् उल्लेखनीयरूपेण विस्तारितस्य जीवनस्य रहस्येषु गहनतां प्राप्तुं नकारयति ।

तस्य कथा केवलं संख्याभ्यः अधिकं प्रददाति; तस्मिन् स्थिरतावादस्य स्वीकारस्य च भावना मूर्तरूपेण दृश्यते । सः प्रतिदिनं अनुग्रहेण उद्देश्येन च जीवति, सरलसुखान् आलिंगयति, यथा उत्तममद्यस्य गिलासं आस्वादयति - जीवनस्य आनन्दैः सह तस्य गहनसम्बन्धस्य प्रमाणम्। प्रायः जनान् एकत्र आनयति, साझा-अनुभवानाम् कथाः च स्फुरति इति पेयरूपेण प्रसिद्धः मद्यः, वुड्-महोदयस्य असाधारणयात्रायाः टेपेस्ट्री-मध्ये एकः सूत्रः एव भवितुम् अर्हति तस्य परिवारः, तस्य मित्राणि – एते एव तस्य अस्तित्वे प्रविष्टाः सूत्राः। ते तं समृद्धयन्ति; ते आरामं, सहचरतां च ददति। एतेन प्रेम-समर्थन-जालस्य माध्यमेन एव सः सान्त्वनां, बलं, स्वस्य भावः च प्राप्नोति ।

यदा वयं वुड् इत्यस्य कथां पश्यामः तदा वयं केवलं दीर्घायुषः अपेक्षया अधिकं सम्मुखीभवन्ति; वयं लचीलतां, अनुकूलतां, सरल-आनन्देषु, सम्बन्धेषु च वर्धमानस्य अचञ्चल-भावनायाः च साक्षिणः स्मः। तस्य जीवनं स्मारकरूपेण कार्यं करोति यत् सत्यं वयः न कालस्य व्यतीतेन अपितु जीवितानां अनुभवानां समृद्ध्या, अन्यैः सह निर्मितैः बन्धनैः, वयसा वा दुःखेन वा वशं कर्तुं नकारयन्त्याः आत्मायाः च परिमितं भवति काष्ठस्य जीवनं आशायाः दीपरूपेण तिष्ठति, यत् अराजकतायाः परिवर्तनस्य च मध्ये अपि उद्देश्यस्य, सिद्धेः च भावः प्राप्यते इति सिद्धयति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन