한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं एकवर्षेण अनन्तरं पदं त्यक्तवान् अध्यक्षस्य जियाङ्ग गुओपिङ्गस्य त्यागपत्रस्य अनन्तरं तस्य उत्तराधिकारिणा शेन् जिंग्हु इत्यनेन नेतृत्वस्य आवरणं गृहीतम् । परन्तु व्यक्तिगतकारणानां कारणात् ततः किञ्चित्कालानन्तरं सः कम्पनीतः प्रस्थानम् अकरोत् । नेतृत्वस्य एतेन परिवर्तनेन अतिरिक्तप्रस्थानस्य तरङ्गः उत्पन्नः, येन कम्पनीयाः भविष्यस्य विषये अनिश्चितता अधिका गभीरा अभवत् ।
तदनन्तरं पूर्वराष्ट्रपतिः ली यान्, उपाध्यक्षः चेन् जिओहुआ च सहितानाम् अनेकानाम् प्रमुखकार्यकारीणां राजीनामा है झेङ्ग् फार्मास्युटिकल् इत्यस्य अन्तः गहनस्य आन्तरिकस्य अशान्तिस्य कालस्य संकेतं दत्तवान् तेषां आकस्मिकनिर्गमनेन कम्पनी अनेकैः आव्हानैः सह ग्रस्तः अभवत्, येन तस्याः स्थिरतायाः, अस्य अशांतसंक्रमणस्य मार्गदर्शनस्य क्षमता च विषये प्रश्नाः उत्थापिताः सन्ति
कार्यवाहकाध्यक्षः कानूनीप्रतिनिधिः च झेङ्ग बोचुई इत्यस्य भूमिकायां पदानि स्थापयित्वा कम्पनीयाः नेतृत्वसंरचनायाः मौलिकपुनर्गठनं भवति इति दृश्यते एषः परिवर्तनः है झेङ्ग फार्मास्युटिकल्-इतिहासस्य महत्त्वपूर्णः क्षणः अस्ति, येन ते कथं अग्रे गमिष्यन्ति, एते परिवर्तनाः तेषां भविष्यस्य प्रयासेषु लाभं प्राप्नुयुः वा बाधां जनयिष्यन्ति वा इति विषये अनुमानं प्रेरितम् अस्ति
जियांग गुओपिङ्ग, ली यान् इत्यादीनां प्रमुखानां प्रस्थानेन कम्पनीयाः वित्तीयस्थितेः, तस्याः परिचालने पारदर्शितायाः क्षमतायाः विषये च प्रश्नाः उत्पद्यन्ते पूर्वराष्ट्रपतिः ली यान् इत्यस्य विरुद्धं भ्रष्टाचारस्य आरोपाः पूर्वमेव अस्थिरवातावरणं वर्धयन्ति स्म, येन निवेशकानां नियामकप्रधिकारिणां च वर्धमानस्य दबावस्य मध्ये कम्पनी अनिश्चितस्थितौ अभवत्
यद्यपि एताः घटनाः निःसंदेहं है झेङ्ग औषधालयस्य उपरि स्वस्य चिह्नं त्यक्तवन्तः तथापि एतस्य कोलाहलपूर्णः कालः किं सूचयति इति चिन्तनस्य अवसरमपि प्रददति। किं कम्पनी अस्मात् अशांतचरणात् नवीनशक्त्या उद्भवति वा अस्मिन् आन्तरिकविग्रहेण सदा चिह्निता भविष्यति वा? आगामिषु मासेषु औषध-उद्योगस्य परिवर्तनशील-ज्वारानाम् मार्गदर्शनं कर्तुं तस्य क्षमतायाः विषये बहु किमपि प्रकाशितं भविष्यति तथा च एकं भविष्यं सुनिश्चितं भविष्यति यत् लाभप्रदं स्थायित्वं च भवति |.