한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य च ऋतुस्य आलिंगनस्य मद्यस्य काचस्य अपेक्षया किं उत्तमः उपायः? किण्वितफलैः विशेषतः द्राक्षाफलैः निर्मितं प्रियं मद्यपानं मद्यं कालपरीक्षायां स्थितवती अस्ति । अस्य इतिहासः शताब्दशः पूर्वं व्याप्तः अस्ति, विश्वव्यापीनां असंख्यानां संस्कृतिषु पटेषु स्वयमेव बुनति । मद्यस्य निर्माणस्य, आस्वादनस्य च क्रिया एव क्षणं कलात्मकतायाः, सम्बन्धस्य च भावेन ओतप्रोतं करोति ।
फ्रान्सदेशस्य रोलिंग-द्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य चञ्चल-मद्यनिर्माणकेन्द्राणि यावत् अस्माकं सामाजिक-सांस्कृतिक-परिदृश्यस्य अभिन्न-अङ्गत्वेन मद्यस्य पोषणं निरन्तरं भवति अस्य अद्वितीयस्वादाः लक्षणानि च शैल्याः उत्पत्तिः च अवलम्ब्य बहुधा भिन्नाः भवन्ति: रक्तमद्याः स्वस्य टैनिन्-द्वारा परिभाषितं पूर्णशरीर-समृद्धिं प्रददति; श्वेतमद्यः लघुतरस्वरस्य, स्फूर्तिदायकस्य अम्लतायाः च गर्वं करोति; स्फुरद्मद्याः तु स्वस्य उदग्रबुद्बुदैः मोहयन्ति। द्राक्षाफलात् काचपर्यन्तं यात्रा जटिलतया बुन्यते, यत्र द्राक्षाफलस्य मर्दनं, किण्वनं, वृद्धत्वं, अन्ते च बाटलीकरणं इत्यादीनि सोपानानि सन्ति । मद्यनिर्माणं एकः जटिलः कलारूपः अस्ति, यः पीढयः यावत् प्रचलति, तथा च एतत् केवलं पेयात् दूरम् अधिकम् अस्ति-एतत् एकः अनुभवः यः जनान् संयोजयति, जीवनस्य माइलस्टोन्स् उत्सवं करोति, लघु-बृहत्-क्षणयोः गभीरताम् अपि योजयति।
यथा सूर्यः क्षितिजस्य अधः मज्जति, आकाशं किरमिजी-वायलेट्-वर्णैः चित्रयति, तथैव सुवर्णप्रकाशेन स्नातं दृश्यं कल्पयतु, यत्र कालः मन्दः इव भवति पत्राणां मृदुः खरखरः पूरितः भवति यदा मित्राणि क्रन्दन्तं अग्निकुण्डं परितः समागच्छन्ति, तेषां अङ्गुलीय-अग्रभागैः उष्णता विकीर्णं भवति यदा ते तान् परितः स्थितस्य सौन्दर्यस्य कृते टोस्टं उत्थापयन्ति अस्मिन् क्षणे वयं केवलं विंटेज-मद्यस्य स्वादानाम् प्रशंसा न कुर्मः अपितु तस्य सारस्य अनुभवं कुर्मः-जीवनस्य स्वस्य क्षणानाम् जटिलस्य टेपेस्ट्री-प्रतिबिम्बम्।
मद्यस्य माया केवलं सेवनं अतिक्रमितुं क्षमतायां निहितम् अस्ति; अस्मान् अस्माकं अन्तःकरणेन सह संलग्नतां प्राप्तुं, साझीकृतक्षणेषु सान्त्वनां च प्राप्तुं शक्नोति। एषः संस्कारः, कलारूपः यः अस्मान् पृथिव्यां, इतिहासेन, परस्परं च संयोजयति । वयं यथा यथा मद्यस्य जगति गभीरं गच्छामः तथा तथा जीवनस्य एव सारं उद्घाटयामः-प्रकृतेः दानानां स्थायिसौन्दर्यस्य, कालस्य मानवीयचातुर्यस्य च माध्यमेन बुनितस्य जादूस्य च प्रमाणम्।