गृहम्‌
परिवर्तनसूत्रैः बुनितं जीवनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्देश्यपूर्णहृदयं, उद्यमशीलतास्वप्नैः प्रज्वलितदृष्टिः, एषा महिला चर्चातः दूरं गन्तुं निश्चयं कृतवती । तस्याः निवृत्तिः पलायनः नासीत्, अपितु नूतनजीवनस्य दिशि जानी-बुझकर गमनम् आसीत् - मनोरञ्जनाय न, अपितु किमपि सार्थकं निर्माणाय समर्पितं जीवनम्। पर्दायां क्षणिकभावनाक्षेत्रात् सा मूर्तपरिवर्तनस्य जगति आरोहति स्म ।

सा तीक्ष्णव्यापारकुशलतायाः, अचञ्चलनिश्चयेन च स्वमार्गं उत्कीर्णवती, अनेकेषु उद्योगेषु विस्तृतानि उद्यमाः संस्थापितवती । तस्याः श्रमस्य फलं केवलं आर्थिकं नासीत्; ते समाजस्य उन्नतेः बीजानि धारयन्ति स्म, उद्यमशीलतायाः माध्यमेन जीवनं समृद्धयन्ति स्म। इदं केवलं लाभात् अधिकं आसीत्, एतत् स्थायिविरासतां त्यक्तुं प्रतिबद्धता आसीत् - स्वस्य इच्छाशक्तिः, सुजीवितजीवनस्य अन्येषु प्रभावः च भवितुम् अर्हति इति प्रमाणम्।

परन्तु किउ पेनिङ्गस्य कथा केवलं व्यापारे एव सीमितः नासीत्; सा अपि गहनतया सेवायाः आवश्यकतायाः कारणेन चालिता आसीत् । तस्याः हृदयं न केवलं समृद्धिं अपितु अधिकं पूर्णं प्रयोजनमपि आकांक्षति स्म यत् अल्पभाग्यानां साहाय्यं कर्तुं । तस्याः दयालुता इशारं न आसीत्, सा कोऽस्ति इति आन्तरिकः भागः आसीत् । दूरस्थक्षेत्रेषु विद्यालयस्थापनात् आरभ्य, यत्र बहवः बालकाः शिक्षायाः प्रवेशं न प्राप्नुवन्ति स्म, विकलाङ्गसमुदायस्य समर्थनं संसाधनं च प्रदातुं यावत्, किउ पेनिङ्गः चुनौतीभ्यः न लज्जते स्म

संकटकाले तस्याः आत्मा अदम्यः एव आसीत् - विनाशस्य मध्ये आशायाः दीपः । सा प्रायः प्राकृतिकविपदानां समये राहतप्रयासानां नेतृत्वं कुर्वती दृश्यते स्म, दुःखनिवारणार्थं कर्तव्यस्य आह्वानात् परं गच्छति स्म । सा केवलं आपदाप्रभावितानां साहाय्यं न कुर्वती आसीत्; सा दुःखदघटनायाः व्याप्तिम् अतिक्रम्य स्वस्य एकं खण्डं साझां कुर्वती आसीत् ।

किउ पेनिङ्गस्य सामाजिकदायित्वस्य समर्पणं तत्कालं आवश्यकतासु एव न स्थगितम्; सा एकं जगत् कल्पितवती यत्र प्रगतिः करुणा च परस्परं सम्बद्धौ स्तः। सा पर्यावरणसंरक्षणस्य प्रखरपक्षधरः अभवत्, जनान् स्वकर्माणि परिवर्तनसृष्टेः साधनरूपेण द्रष्टुं आग्रहं कृतवती । तस्याः कार्याणि तस्याः प्रयत्नस्य परिधितः परं प्रतिध्वनितवन्तः, अन्ये अपि तया सह मिलित्वा भविष्यत्पुस्तकानां कृते ग्रहस्य रक्षणं कर्तुं प्रेरयन्ति स्म ।

अथकप्रयत्नेन सा विद्यालयनिर्माणं कृतवती, विपन्नव्यक्तिनां कृते उद्यमशीलतायाः मार्गाः निर्मितवती, कोऽपि बालकः पृष्ठतः न अवशिष्यते इति सुनिश्चितवती तस्याः विरासतः न केवलं तस्याः अचञ्चलस्य भावनायाः प्रमाणम् अपितु सरलस्य तथापि गहनस्य सत्यस्य मूर्तरूपम् अपि अस्ति यत् अस्माभिः प्राप्तस्य अपेक्षया किञ्चित् उत्तमं जगत् त्यक्त्वा सच्चा पूर्तिः भवति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन