한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रकलायां वु इशिक्सियनस्य यात्रायां नित्यं नवीनतायाः अन्वेषणेन चिह्निता आसीत् । सः पारम्परिकचीनीचित्रकलानां स्वामीभ्यः प्रेरणाम् आकर्षितवान्, यथा वाङ्ग मेङ्गः, प्रसिद्धः दक्षिणचित्रकलाविद्यालयः च, तथापि सः एताः सीमाः अतिक्रम्य स्वस्य अद्वितीयमार्गं निर्मातुं प्रयत्नं कृतवान् आत्मव्यञ्जनस्य एषः अन्वेषणः तस्य विशिष्टशैल्याः स्पष्टः अस्ति यत् साहसिक-ब्रश-प्रहाराः कुहरेण सह दृश्यमानैः सह संयोजयति स्म ।
वु इशिक्सियनस्य कार्यस्य एकं प्रमुखं लक्षणं "जलमसि"-प्रविधिविषये तस्य निपुणता आसीत् । तस्य चित्रेषु प्रायः मेघानां, नीहारस्य, वर्षायाः च सौन्दर्यं प्रदर्शितं भवति स्म, येन ईथरवातावरणं निर्मीयते स्म । कलाकारः स्वकलायां प्रकृतेः सारं गृहीतुं पाश्चात्यजलरङ्गप्रविधिनाम्, पारम्परिकचीनीचित्रकलासिद्धान्तानां च अद्वितीयसंयोजनस्य उपयोगं करिष्यति स्म आर्द्रप्रक्षालनविपरीतशुष्कब्रशप्रहारस्य प्रयोगेन प्रकाशस्य अन्धकारस्य च मनोहरं परस्परक्रिया निर्मितवती, यस्य परिणामेण दृश्यानि शान्तं नाटकीयं च आसीत्
वू इशिक्सियनस्य चित्राणि केवलं दृश्यचित्रणं अतिक्रान्तवन्तः; ते परिदृश्यस्य माध्यमेन भावात्मकयात्राः अभवन्। वर्षासिक्तपर्वतनद्यः कुहरेण दृश्यन्ते न केवलं भौतिकतत्त्वानि अपितु विषादस्य, आकांक्षायाः च गहनतरं भावः अपि ज्ञापयति स्म सः एतान् विषयान् स्वकलायां निपुणतया समावेशितवान्, प्रायः प्रकृतेः अप्रत्याशितशक्त्या सह गच्छन्तीनां शान्तिस्य अराजकतायाः च सारं गृहीतवान्
पारम्परिकं चीनीयकलां पाश्चात्यकलाप्रविधिभिः सह बुनयितुं तस्य क्षमता तस्य अनेकेषु कृतीषु स्पष्टा अस्ति । "वसन्तनदीवृष्टिः" (春江雨意), वु इशिक्सियनस्य शैल्याः एकं सारभूतं उदाहरणं, एकं शान्तं परिदृश्यं चित्रयति यत्र वर्षायाः सौम्य लाडः एकदा जीवन्तं दृश्यं शान्तविषादस्य जगति परिणमयति "क्रीक ब्रिज मिस्टी" (溪桥烟雨) इत्यस्मिन् सः एकस्य विचित्रस्य क्रीक सेतुस्य कुहरेण युक्तपृष्ठभूमिद्वारा शान्तिस्य सारं गृह्णाति
वू इशिक्सियनस्य कलात्मकता तान्त्रिकदक्षतायाः परं गता; दार्शनिकचिन्तनं अपि आलिंगितवान् । तस्य चित्राणि तस्य अन्तःकरणीयस्वभावेन समाहिताः सन्ति, येन प्राकृतिकजगत् सह गहनतया सम्बद्धः चिन्तनशीलः प्रेक्षकः प्रकाश्यते । एतेषां कृतीनां माध्यमेन सः जीवनस्य कालस्य च भव्यस्य टेपेस्ट्री-अन्तर्गतस्य अस्माकं अस्तित्वस्य विषये गहनतरं अवगमनभावं प्रेरयितुं प्रयत्नं कृतवान् । तस्य कला दैनन्दिनजटिलतायाः अन्तः दृश्यमानस्य सौन्दर्यस्य आश्चर्यस्य च विषये तस्य विश्वासस्य प्रमाणं जातम् ।