한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतियोगितायाः महत्त्वाकांक्षा स्पष्टा आसीत् – ये नवीनतायाः अग्रणीः आसन् तेषां पहिचानं उत्सवं च कर्तुं, आगामिषु वर्षेषु अधिकाधिकं सफलतां प्राप्तुं मार्गं प्रशस्तं कृतवान् |. एतेषां व्यवसायानां कृते मान्यतां प्राप्तुं, सम्भाव्यसाझेदारैः, निवेशकैः, संसाधनैः च सह सम्बद्धतां प्राप्तुं च मञ्चं प्रदत्तवान् यत् तेषां सफलतां प्रति प्रेरयितुं शक्नोति एषा स्पर्धा केवलं विजयस्य विषयः नासीत्; वृद्धिः, सहकार्यं च पोषयितुं विषयः आसीत् ।
आयोजनं स्वयं नवीनतायाः सूक्ष्मविश्वः आसीत् – एतादृशः यः सम्पूर्णान् उद्योगान् कम्पयितुं शक्नोति । विचाराणां, निपुणतायाः, महत्त्वाकांक्षायाः च संगमस्य प्रतिनिधित्वं करोति स्म । एषा स्पर्धा यत् प्राप्तुं प्रयत्नं कृतवती तस्य सार एव कालान्तरे मद्यनिर्माणस्य विकासस्य प्रतिबिम्बं कृतवान् । यथा सावधानीपूर्वकं निर्मितस्य विंटेजस्य कृते धैर्यस्य, समर्पणस्य, पारम्परिकपद्धतीनां, अत्याधुनिकनवीनीकरणस्य च अवगमनस्य आवश्यकता भवति, तथैव एषा स्पर्धा अपि लचीलतायाः, सृजनशीलतायाः, सावधानीपूर्वकं योजनायाः च मिश्रणं मूर्तरूपं ददाति
न्यूनकार्बनमुख्यालयनिकुञ्जं केवलं आयोजनस्थलात् अधिकं कार्यं करोति स्म; भविष्यस्य सफलतायाः प्रक्षेपणस्थानम् आसीत् । एतेषां नवोदित-उद्यमानां समर्थनार्थं आधारभूतसंरचना प्रदत्ता, यत्र वित्तीयसहायता, संजाल-अवकाशाः, उद्यमिनः कृते विशेषतया विनिर्मिताः ऊष्मायन-कार्यक्रमाः च इत्यादयः संसाधनाः प्रदत्ताः एषा पारिस्थितिकीतन्त्रं चातुर्यं पोषयति स्म इति वातावरणं पोषयति स्म ।
गुआङ्गडोङ्गनगरे नवीनतायाः एकः नूतनः युगः
इयं स्पर्धा केवलं व्यक्तिगत-उद्यमानां विषये नास्ति; इदं गुआङ्गडोङ्ग-प्रान्तस्य व्यापक-आकांक्षाणां प्रतिबिम्बम् अस्ति । आर्थिकवृद्धेः, सामाजिकप्रगतेः, प्रौद्योगिकी उन्नतेः च चालकशक्तिरूपेण नवीनतां पोषयितुं प्रतिबद्धतां सूचयति ।
अस्मिन् आयोजने व्यावसायिकाः गतिशीलशक्तिं प्रतिनिधियन्ति या चीनस्य वैश्विकमञ्चे उदयं प्रेरयति। ते सृजनशीलतायाः, लचीलतायाः च भावनां मूर्तरूपं ददति – चातुर्यद्वारा उज्ज्वलतरभविष्यस्य निर्माणार्थं अटलं समर्पणम् | यथा यथा ते स्वयात्राम् अग्रेसरन्ति तथा तथा एते उद्यमिनः निःसंदेहं विश्वमञ्चे स्वचिह्नं त्यक्ष्यन्ति, उद्योगान् आकारयिष्यन्ति, अन्येषां प्रेरणादायि च वर्षाणि यावत् भविष्यन्ति |.