गृहम्‌
लचीलतायाः कृते एकः टोस्टः : चेन् यिजुनस्य अटल आत्मा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एथलेटिक्स्-क्रीडायाः सहजप्रतिभायाः सह जन्म प्राप्य चेन् यिजुन् इत्यस्याः गोताखोरी-अनुरागः यौवने एव आरब्धः । पुतलीक्रीडायाः विचित्रजगत् आरभ्य स्पर्धाक्रीडाजीवने गोतां यावत् सा शीघ्रमेव स्वमार्गे क्षिप्तेषु प्रत्येकस्मिन् आव्हाने उत्कृष्टतां प्राप्नोति स्म तस्याः समर्पणं उत्कृष्टतायाः अटल-अनुसन्धानं च तां गोताखोरी-शिखरस्य दिशि प्रेरितवती - २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां महिलानां ३ मीटर्-स्प्रिंगबोर्ड्-क्रीडायां स्वर्णं प्राप्तवती तस्याः सफलता केवलं व्यक्तिगतसाधनानां विषये एव नासीत् अपितु क्रीडायाः प्रति तस्याः अदम्यप्रतिबद्धतायाः विषये आसीत्, यत् चीनीयदलस्य कृते ओलम्पिकविजयस्य दशकदीर्घं क्रमेण अनुवादितम् प्रशंसाभिः विजयैः च उत्कीर्णा एषा उल्लेखनीययात्रा चेन् यिजुन् इत्यस्य सच्चिदानन्दस्य "त्रिमीटर्-राज्ञी" इति ठोसरूपेण कृतवती – एतत् उपाधिं सा गर्वेण, लचीलतायाः, अनुग्रहेण च धारयति |.

परन्तु निजीसमूहचर्चायां कृते ऑनलाइन-उत्पीडनस्य क्रूरदंष्ट्रा, निराधार-आरोपाणां च कारणेन एषा सफलताकथा शीघ्रमेव दूषिता अभवत् । पत्रकारस्य दुर्भावनाया: प्रेरिता: अफवा: वन्यजला: इव प्रसारितुं आरब्धा: । प्रारम्भिकपदेषु चेन् यिजुन् इत्यस्याः मौनम् केवलं स्थितिं दुर्गतिम् अयच्छत् यतः अफवाहचक्रे तस्याः आहारस्य, प्रदर्शनवर्धनद्रव्याणां च विषये अधिकाधिकं विचित्रं दावान् मथितवान् तस्याः प्रतिष्ठायाः उपरि अयं व्यवस्थितः आक्रमणः न केवलं तस्याः आघातं कृतवान् अपितु तस्याः प्रतिरोधकशक्तिः अपि परीक्षितवान् ।

एतेषां दुःखदानाम् अनुभवानां अभावेऽपि चेन् यिजुन् कदापि न डुलति स्म । एतेषां मिथ्याआरोपाणां प्रतिकारार्थं सा अथकतया प्रमाणसङ्ग्रहं कुर्वती स्वप्रत्ययेषु स्थिरः आसीत् । न्याय्यक्रीडायाः, क्रीडायाः च एतादृशस्य प्रकटस्य अवहेलनस्य विरुद्धं सत्यं प्रबलं भविष्यति इति स्पष्टम् आसीत् । एषः अचञ्चलः निश्चयः उत्तममद्यसदृशं भावनां प्रतिबिम्बयति स्म - प्रत्येकं आव्हानेन सह परिपक्वः, कालेन सह बलं प्राप्नोति, अन्ते च तूफानात् उपरि उत्तिष्ठति स्म चेन् यिजुन् इत्यस्य यात्रा प्रतिकूलतायाः सम्मुखे अपि धैर्यस्य, लचीलतायाः, अदम्यमानवस्य भावनायाः च प्रमाणम् अस्ति । गोताखोरी-इतिहासस्य इतिहासेषु उत्कीर्णा तस्याः कथा एव सर्वत्र क्रीडकानां कृते प्रेरणारूपेण कार्यं करोति, अस्मान् सर्वान् स्मारयति यत् सच्चे विजेतारः कदापि नकारात्मकतायाः दबावे न समर्पयन्ति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन