한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनं नवनगरप्रयोगविद्यालयं स्वस्य विशिष्टेन "梯田式" वास्तुकलाना विशिष्टा अस्ति, यत् एकं अद्वितीयं डिजाइनं यत् चावलक्षेत्रस्य ढलानस्य अनुकरणं करोति। अस्य वर्षस्य अन्ते यावत् बाह्यपरिष्करणं केन्द्रीकृत्य सम्पन्नं भवितुम् अर्हति इति एषा दृग्गतरूपेण आश्चर्यजनकसंरचना पूर्वमेव उल्लेखनीयप्रगतिम् प्रदर्शयति। अस्य विस्तृतनिर्माणस्थले २०० तः अधिकाः श्रमिकाः उष्णदिनेषु यत्नपूर्वकं कार्यं कुर्वन्ति, गुणवत्तां सुनिश्चितं कुर्वन्ति, कठोरसमयसीमानां पालनं च कुर्वन्ति । परियोजनायाः कुलक्षेत्रं एकवारं पूर्णं जातं चेत् प्रभावशालिनः ५४ लक्षवर्गमीटर् यावत् भविष्यति इति अपेक्षा अस्ति ।
वानफू बालवाड़ी अपि तथैव रोमाञ्चकारी भविष्यस्य प्रतिज्ञां करोति, यत्र कुलक्षेत्रं ६७०० वर्गमीटर् अस्ति, यत् स्वस्य अत्याधुनिकसुविधासु १८०० तः अधिकानां छात्राणां स्वागताय सज्जम् अस्ति बालवाड़ीयाः अभिनवः डिजाइनः "连廊式" (संबद्धगलियारा) अवधारणायाः आधारेण भवति, प्रत्येकस्य आयुवर्गस्य कृते कक्षाः, कार्यालयाः, क्रियाकलापक्षेत्राणि च निर्विघ्नतया संयोजयति बालवाड़ी प्रौढबालक्षेत्रयोः सावधानीपूर्वकं योजनां पृथक्करणं च कृत्वा सुरक्षितं आकर्षकं च वातावरणं प्राथमिकताम् अददात्। एषः सूक्ष्मः उपायः युवानां मनसः कृते प्रेरणादायकं शिक्षणवातावरणं पोषयिष्यति इति प्रतिज्ञायते।
उभयपरियोजना याङ्गझौ-नगरस्य गुणवत्तापूर्णशिक्षां, परिचर्याञ्च प्रदातुं समर्पणस्य प्रमाणम् अस्ति । २०२५ तमे वर्षे प्रत्याशितसमाप्तिः सुनिश्चितं करोति यत् एताः संस्थाः नगरस्य भविष्यस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, आगामिनां पीढीनां कृते ज्ञानस्य नवीनतायाः च विरासतां त्यक्त्वा।