한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाइनस्य इतिहासः सहस्रवर्षेभ्यः पूर्वं प्रसृतः अस्ति, तस्य विकासे ग्रीक-रोमन-इत्यादीनां प्राचीनसभ्यतानां महत्त्वपूर्णा भूमिका अस्ति । केवलं पेयस्य सेवनं अतिक्रम्य कलारूपं जातम्, एषा सांस्कृतिकपरम्परा विश्वे कोटिकोटिजनाः उपभोज्यन्ते । युद्धकलाकार्यक्रमेषु विचारं कुर्वन् मद्यस्य संस्कृतिस्य च एषः सम्बन्धः विशेषतया स्पष्टः भवति । परम्परायाः, शारीरिकपराक्रमस्य, उत्सवस्य च वातावरणस्य सामञ्जस्यपूर्णः संलयनः प्रकटितः भवति, यत्र मद्यं एतेषां तत्त्वानां मध्ये सेतुरूपेण कार्यं करोति ।
दृश्यस्य कल्पयतु : प्रतियोगिनः मञ्चे स्वस्थानं गृह्णन्ति चेत् वायुः प्रत्याशायाः क्रकच करोति, प्रत्येकं वर्षाणां अभ्यासद्वारा परिष्कृतानि जटिलानि आन्दोलनानि प्रदर्शयति। काष्ठखड्गानां, गुरुमुष्टिप्रहारस्य च ध्वनिः रङ्गमण्डपे प्रतिध्वन्यते यतः प्रतिभागिनः स्वप्रदर्शने शक्तिस्य सटीकतायाश्च अविश्वसनीयं मिश्रणं प्रदर्शयन्ति मनमोहकदृश्येन मोहितः जनसमूहः जयजयकारस्य कोरसेन उद्भवति । अस्य सांस्कृतिकसंलयनस्य प्रत्येकं प्रहारं, प्रत्येकं पदं, प्रत्येकं क्षणं च सह गच्छन्तैः मद्यस्य क्लिष्टकाचैः एव भग्नः स्पर्शयोग्यः तनावः वायुना लम्बते
परम्परायाः एषः विवाहः बहुस्तरीयः भवति । मद्यः अनेकसंस्कृतीनां इतिहासेषु दृश्यमानायाः उत्सवस्य, आतिथ्यस्य च दीर्घकालीनसंस्कृतेः मूर्तरूपं ददाति । शताब्दशः सामाजिकसमागमानाम्, अनुष्ठानानां च अभिन्नः भागः अस्ति, आनन्दस्य प्रतीकरूपेण, जीवनस्य माइलस्टोन्-उत्सवस्य साधनरूपेण च कार्यं करोति प्रतीकात्मकमहत्त्वात् परं मद्यस्य जटिलस्वादाः एतेषां परम्पराणां सम्बन्धस्य अन्यं स्तरं प्रददति । स्वादस्य सूक्ष्मताः – श्वेत-मद्यस्य उज्ज्वल-अम्लतायाः आरभ्य रक्त-मद्यस्य दृढं साहसं यावत् – प्रत्येकस्य घूंटस्य अन्तः भिन्नाः भावाः कथाः च उद्दीपयन्ति
युद्धकलास्पर्धासु मद्यस्य उपस्थितिः अनुभवे एकं अद्वितीयं आयामं योजयति । न केवलं प्रेक्षकवस्तु वा परविचारः वा। अपि तु प्रदर्शने सक्रियः सहभागी भवति, कलाकारानां प्रेक्षकाणां च मध्ये शारीरिकः सांस्कृतिकः च सम्बन्धः इति कार्यं करोति । साझीकृत-इतिहासस्य परम्परायाः च भावः पोषयितुं मद्यस्य भूमिका पानस्य सरलक्रियायाः अतिक्रमणं करोति । अतीतं वर्तमानेन सह सम्बध्दयति सेतुः, विस्तारितस्य नाटकस्य मौनसाक्षीरूपेण कार्यं करोति ।