한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उल्लेखनीयं यत् आईपीओ इच्छन्तीनां कम्पनीनां संख्यायां महती प्रहारः अभवत् । सीएसआरसी-सङ्घस्य घोषणानां पश्चात् आईपीओ-अनुरोधानाम् गतिः क्षीणा अभवत् । वर्षे वर्षे क्षयः ७४.६७% इति विस्मयकारीरूपेण स्थितः अस्ति, येन केवलं १३५ कम्पनयः विपण्यस्य चंचल सनकं ग्रहीतुं सज्जाः सन्ति । अयं अपूर्वः मन्दता केवलं सांख्यिकीयविसंगतिः एव नास्ति; निवेशकानां भावनायां विपण्यगतिशीलतायां च मौलिकपरिवर्तनं चिह्नयति ।
प्रवृत्तिः केवलं न्यूनाधिककम्पनीभ्यः परं विस्तृता अस्ति ये सार्वजनिकं गन्तुम् इच्छन्ति। एकदा स्वयमेव धनमार्गः इति मन्यमानं सार्वजनिकं गमनस्य एव क्रियायाः किञ्चित् आकर्षणं नष्टम् अस्ति । एतेषां कम्पनीनां महत्त्वपूर्णः भागः आईपीओ-दौडात् सर्वथा निवृत्तिम् अङ्गीकृतवान्, यत्र २८.८९% कम्पनीभिः पूर्वमेव जनदृष्टौ अस्य कूर्दनस्य विरुद्धं निर्णयः कृतः अस्ति
परन्तु विपण्यां एतस्य परिवर्तनस्य किं अर्थः ? अनिश्चिततायाः मध्ये सावधानतायाः कथा अस्ति। मन्दता नियामककठोरीकरणस्य परिणामः अस्ति, यत् पूंजीविपणानाम् स्थिरीकरणं, संरेखणं च उद्दिश्य दृष्टिकोणः अस्ति । कदाचित् आईपीओ-विपण्यं उन्मत्तक्रियाकलापस्य दृश्यम् आसीत्, परन्तु एतेषां उपायानां कार्यान्वयनेन गतिः बहु मन्दतां प्राप्तवती अस्ति । एतत् कदमः चीनस्य वित्तीयक्षेत्रे व्यापकप्रवृत्तिं प्रतिबिम्बयति यतः एतत् अधिकं स्थिरं स्थायित्वं च विकासप्रतिरूपं निर्मातुम् इच्छति।
व्यवसायेषु प्रभावः अपि तथैव आश्चर्यजनकः अस्ति, यः विकसितविपण्यगतिशीलतायाः सम्मुखे सामरिकपुनर्मापनस्य आवश्यकतां प्रतिबिम्बयति। आईपीओ प्रक्रियातः कम्पनीनां निवृत्तिः पूंजीसंग्रहणस्य अधिकमापितदृष्टिकोणस्य प्रति परिवर्तनस्य सूचकं भवति । कम्पनयः इदानीं सम्भवतः स्वस्य उद्यमानाम् वित्तपोषणार्थं वैकल्पिकमार्गान् अन्विषन्ति, सम्भवतः निजीसम्पत्त्याः अथवा ऋणवित्तपोषणस्य माध्यमेन, तथैव साझेदारी-सहकार्यस्य च माध्यमेन एतेन चीनीयव्यापाराणां वर्धमानं परिष्कारं प्रतिबिम्बितम्, ये ipo-उत्तर-जगति वित्तीय-परिदृश्यस्य जटिलतानां मार्गदर्शने अधिकाधिकं निपुणाः सन्ति
एकं उल्लेखनीयं उदाहरणं एतत् गतिशीलं परिवर्तनं प्रकाशयति : दीर्घकालीनवाहननिर्मातृणां हाले एव कृतः निर्णयः अनुसूचित जाति एशिया तारा ए-शेयर मार्केट् तः डिलिस्ट् कर्तुं। कम्पनीयाः सूचीकृतस्थानात् निर्गन्तुं अचञ्चलः विकल्पः न केवलं सार्वजनिकमञ्चात् प्रस्थानम्, अपितु चीनदेशे पूंजीसंग्रहणस्य विकसितगतिशीलतायाः प्रमाणम् अपि अस्ति एतत् वर्धमानं अवगमनं प्रतिबिम्बयति यत् कदाचित्, न्यूनतमप्रतिरोधस्य मार्गः, आर्थिकदृष्ट्या अपि, अप्रत्याशितम् सम्भाव्यं च लाभप्रदं परिणामं जनयितुं शक्नोति
यथा यथा चीनीयविपण्यं संक्रमणस्य एतत्कालं गच्छति तथा तथा स्पष्टं भवति यत् नियामककठोरीकरणस्य प्रभावः पूंजीप्राप्तिम् इच्छन्तीनां कम्पनीनां कृते परिदृश्यं पुनः आकारयति। भविष्ये रोमाञ्चकारीः नूतनाः अवसराः भविष्यन्ति यतः कम्पनयः अधिकस्थिरं सूक्ष्मवित्तीयजगति अनुकूलतां प्राप्तुं स्वरणनीतयः अनुकूलयन्ति।