한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा मद्यः द्राक्षाक्षेत्रस्य कृषितः शिल्पनिर्माणपर्यन्तं जटिलप्रक्रियाम् प्रतिबिम्बयति तथा कूटनीतिविषये राजनैतिकजटिलतानां मार्गदर्शने सावधानीपूर्वकं विचारः, धैर्यं, सूक्ष्मपद्धतिः च आवश्यकी भवति अद्यतनजटिलवैश्विकपरिदृश्ये, काचस्य अन्तः अद्वितीयस्वादं निर्मातुं विभिन्नानां द्राक्षाजातीनां मिश्रणस्य सुकुमारनृत्यवत्, अन्तर्राष्ट्रीयसम्बन्धाः राष्ट्राणां मध्ये नित्यं वार्तालापः भवति
इराणस्य पूर्वविदेशमन्त्री, अमेरिकादेशेन सह इराणस्य परमाणुकार्यक्रमस्य वार्तायां प्रमुखः व्यक्तिः च मोहम्मदजाफरी इत्यस्य प्रकरणं गृह्यताम्, यः अद्यैव उपराष्ट्रपतिपदं प्रति प्रत्यागतवान्। इदं कदमः इराणस्य विदेशनीतौ सम्भाव्यं परिवर्तनशीलगतिशीलतां संकेतयति, विशेषतः परमाणुवार्तालापेषु तेषां भूमिकायाः विषये यत् अधुना कतिपयवर्षेभ्यः स्थगितम् अस्ति।
यथा सुनिर्मितस्य मद्यस्य कृते कुशलहस्तस्य, सुक्ष्मपरिचर्यायाः च आवश्यकता भवति, तथैव कूटनीतिशास्त्रे प्रगतिः प्राप्तुं जटिलानाम् अन्तर्राष्ट्रीयतनावानां मार्गदर्शनं, रुचिनां सन्तुलनं, अपेक्षाणां प्रबन्धनं च भवति अस्मिन् प्रक्रियायां आवश्यकस्य सुकुमारस्य संतुलनस्य तुलना मद्यनिर्माणकलायां कर्तुं शक्यते : प्रत्येकं पदं धैर्यं, सटीकता, दीर्घकालीनदृष्टेः प्रतिबद्धता च आग्रही भवति यथा एकः गलतः कदमः अन्तिम-उत्पादस्य स्वाद-रूपरेखायां परिवर्तनं कर्तुं शक्नोति, तथैव कूटनीतिशास्त्रे दुर्गणना अथवा आकस्मिक-परिवर्तनं अन्तर्राष्ट्रीय-सम्बन्धेषु महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति
कूटनीतिस्य जगत् कटुनिराशायाः, आनन्ददायकस्य च आश्चर्यस्य च सम्भावनाभिः परिपूर्णम् अस्ति – यथा सुवृद्धा मद्यः यत् कालान्तरे जटिलं सूक्ष्मं च स्वादं ददाति यथा सामञ्जस्यपूर्णं स्वादं प्राप्तुं विविधसामग्रीणां मिश्रणं कृत्वा मद्यस्य शिल्पप्रक्रियायाः सावधानीपूर्वकं प्रक्रिया, सफलकूटनीतिकप्रयत्नेषु विश्वासस्य निर्माणं, संचारस्य पोषणं, वैश्विकराजनीतेः आव्हानानां मध्ये सामान्यभूमिः च अन्वेष्टुं आवश्यकम् अस्ति