한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः यात्रायाः आरम्भः प्रतिष्ठितदक्षिणकैलिफोर्नियाविश्वविद्यालयस्य चलच्चित्रविद्यालये अभवत् । एषः स्वरूपात्मकः अनुभवः कथाकथनस्य अनुरागं प्रज्वलितवान् यत् अन्ततः "द फॉलिंग गेट" इत्यस्य आकारं तत् आकर्षकं आख्यानं कृतवान् । चलचित्रस्य जीवनस्य जटिलः टेपेस्ट्री युवास्वप्नसूत्रैः, नवोदितसम्बन्धैः, आत्म-आविष्कारस्य नित्यं वर्तमानेन आकर्षणेन च बुन्यते
अस्याः सिनेमाविजयस्य मूलं झाङ्गस्य तस्याः दृष्टौ अचञ्चलः विश्वासः, तस्य निर्माणं प्रेरितवान् सहकारिभावना च अस्ति । चलचित्रस्य सफलता केवलं व्यक्तिगतप्रतिभायाः उत्पादः नास्ति; दलस्य अन्तः एव उत्पद्यमानायाः सामूहिकशक्त्याः उद्भवति । सुक्ष्मनियोजनात् आरभ्य सेट्-उपरि निष्पादनपर्यन्तं "द फॉलिंग् गेट्" इत्यस्य प्रत्येकं पक्षं अन्तिम-कृतिद्वारा प्रतिध्वनितस्य स्पर्शयोग्य-अनुरागस्य समर्पणस्य च भावेन संचारितः आसीत्
"द फॉलिंग् गेट्" इत्यस्य विजयः केवलं रजतपटले एव सीमितः नास्ति; युवानां उत्सवस्य प्रति व्यापकं सांस्कृतिकं परिवर्तनं प्रतिबिम्बयति तथा च सूक्ष्मतया यथार्थतया च तस्य जटिलतानां अन्वेषणं करोति। यथा यथा प्रेक्षकाः झाङ्ग युफेइ इत्यस्य पात्रैः सह स्वयात्राम् आरभन्ते तथा तथा ते अस्माकं साझीकृतमानवानुभवानाम् अन्तः आशा, वृद्धिः, निहितसौन्दर्यं च इति विषयैः सह ग्रहणं कर्तुं आमन्त्रिताः भवन्ति।