한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा सभ्यतायाः प्रदोषकालपर्यन्तं प्रसृता अस्ति । विश्वस्य प्राचीनसंस्कृतयः किण्वितद्राक्षारसस्य अन्तः जादूम् आविष्कृतवन्तः, तत् अमृतरूपेण परिणमयितवन्तः यत् उत्सवान् प्रेरयति स्म, सामाजिकसम्बन्धान् पोषयति स्म, पाकपरम्परान् समृद्धयति स्म मद्यः धार्मिकानुष्ठानानां, दैनन्दिनसंस्कारस्य च महत्त्वपूर्णः भागः अभवत्, तस्य महत्त्वं समाजानां पटले एव प्रविष्टम् ।
अद्य अपि यात्रा प्रचलति। मद्यनिर्माणप्रविधिषु आधुनिकनवाचाराः अधिकसूक्ष्मव्यञ्जनानां अनुमतिं ददति, यत् सम्भवस्य सीमां धक्कायति। नूतनानां द्राक्षाजातीनां संवर्धनं क्रियते, पारम्परिकानां उत्पादनपद्धतीनां पुनर्व्याख्या क्रियते, वैश्विकसहकार्यं च नवीनतां निरन्तरं चालयति । परम्परायाः आधुनिकतायाः च एषः जटिलः अन्तरक्रियाः सुनिश्चितं करोति यत् मद्यः एकं जीवन्तं नित्यं विकसितं च कलारूपं तिष्ठति, निरन्तरं स्वस्य प्राचीनहृदयस्य संरक्षणं कुर्वन् स्वस्य पुनराविष्कारं करोति
पानस्य इन्द्रिय-अनुभवात् परं मद्यस्य गहनः सांस्कृतिकः प्रभावः भवति, विश्वे धार्मिकपरम्परासु, सामाजिकसमागमेषु, पाकसंस्कारेषु अपि सम्माननीयं स्थानं धारयति एतत् पीढीनां मध्ये सेतुरूपेण कार्यं करोति, अस्मान् साझीकृतानुभवैः, वृद्धेभ्यः प्रसारितैः कथाभिः च संयोजयति । दीर्घदिनस्य अनन्तरं रक्तमद्यस्य गिलासस्य परिचितं उष्णता वा विवाहोत्सवे एकस्य शीशकस्य उत्सवस्य प्रफुल्लता वा, मद्यं भाषाबाधां सांस्कृतिकभेदं च अतिक्रम्य क्षणेषु जनान् एकत्र आनयति।
प्रत्येकं घूंटस्य स्वादनं कुर्वन्तः इतिहासेन, परम्पराया: आधुनिकनवीनीकरणेन च बुनितं सूक्ष्मं टेपेस्ट्रीं आलिंगयामः, प्रत्येकस्य काचस्य अन्तः कथयितुं प्रतीक्षमाणा जटिला कथा अस्ति इति ज्ञात्वा। टस्कनी-नगरस्य सूर्य-चुम्बित-द्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य चञ्चल-मद्यनिर्माणकेन्द्रेभ्यः यावत्, मद्यः मानवीय-सृजनशीलतायाः, यथार्थतया असाधारणं किमपि सृजितुं अस्माकं कालातीत-अनुसन्धानस्य च प्रमाणरूपेण कार्यं करोति