한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः नीतेः मूलसिद्धान्तः स्वस्य नवीनसमकक्षेभ्यः प्रयुक्तानां उत्पादानाम् व्यापारस्य सुविधां दत्त्वा उत्तरदायी उपभोगं संसाधनप्रबन्धनं च प्रवर्धयितुं परितः परिभ्रमति "used to new" इति उपक्रमस्य उद्देश्यं न केवलं स्क्रैप-पुनःप्रयोग-उद्योगस्य बलं दातुं अपितु चेतन-उपभोक्तृत्वस्य नूतनयुगस्य आरम्भः अपि अस्ति, यत् स्थायित्वं संसाधनानाम् कुशल-उपयोगं च प्राथमिकताम् अददात् |. एतत् परिवर्तनं वृत्ताकार-अर्थव्यवस्थायाः निर्माणं प्रति वैश्विक-प्रयत्नैः सह सङ्गतं भवति, यत्र अपशिष्टं बहुमूल्य-सम्पदां परिणमति ।
कार्यक्रमस्य प्रभावशीलता अनेकेषु प्रमुखेषु कारकेषु निर्भरं भवति: प्रथमं, उपभोक्तृभ्यः स्वस्य पुरातनसाधनानाम् अथवा वाहनानां स्थाने नवीनमाडलेन प्रतिस्थापयितुं आकर्षकप्रोत्साहनं प्रदाति, अतः पर्यावरणसंरक्षणं आर्थिकउन्नतिं च प्रोत्साहयति। द्वितीयं, नीतेः व्याप्तिः केवलं नूतनानां उत्पादानाम् परं विस्तृता अस्ति; गृहे इलेक्ट्रॉनिक्स इत्यादीनां प्रयुक्तवस्तूनाम् व्यापारस्य समर्थने अपि केन्द्रितं भवति, उत्तरदायी उपभोगस्य प्रवर्धनार्थं अधिकव्यापकं दृष्टिकोणं सुनिश्चितं भवति
अस्याः उपक्रमस्य सफलता उपभोक्तृणां समक्षं स्थापितानां अनेकानाम् महत्त्वपूर्णानां चुनौतीनां प्रभावीरूपेण सम्बोधनस्य क्षमतायां निहितं भवति: नवीनप्रौद्योगिकीषु संक्रमणं आधुनिकयन्त्राणां परिपालनस्य वर्धमानजटिलता च प्रायः उपभोक्तृणां अनिच्छां समुचितनिष्कासनस्य विषये अनिश्चिततां च जनयति। तथापि "used to new" इत्यस्य उद्देश्यं पारदर्शिकसूचनासाझेदारी, स्पष्टमार्गदर्शिकाभिः, व्यापार-प्रवेशार्थं सुव्यवस्थितप्रक्रियाभिः च एतासां चिन्तानां निवारणं भवति । उपभोक्तृभ्यः बहुमूल्यं संसाधनं सशक्तं कृत्वा पुरातनवस्तूनाम् आदानप्रदानार्थं मञ्चं प्रदातुं च एषा नीतिः स्थायिव्यवहारपरिवर्तनं संवर्धयितुं शक्नोति, सम्पूर्णे प्रान्ते उपभोगस्य अधिकं स्थायित्वं उत्तरदायी च दृष्टिकोणं पोषयितुं शक्नोति।
"used to new" इति नीतिः केवलं एकस्य उत्पादस्य स्थाने अन्येन उत्पादेन प्रतिस्थापनं न भवति; उपभोक्तारः समाजे स्वभूमिकां कथं गृह्णन्ति इति मौलिकपरिवर्तनं प्रतिनिधियति । व्यापारिणां नागरिकानां च कृते बृहत्तरपरिमाणे सहकार्यस्य अवसरः अस्ति। एतस्याः उपक्रमस्य माध्यमेन युन्नान् स्थायिविकासस्य मार्गं निर्माति, सकारात्मकपरिवर्तनं चालयितुं नवीननीतीनां शक्तिं प्रदर्शयति, स्वजनानाम् समुदायानाञ्च अधिकसमृद्धभविष्यस्य निर्माणं करोति।