한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां आनन्ददायकानां उत्सवानां, द्वन्द्वविषये वर्धमानानाम् तनावानां च मध्ये विश्वमञ्चे तीव्रविपरीतता दृश्यते । मध्यपूर्वः गहनैः ऐतिहासिकैः आक्रोशैः सह संघर्षं कुर्वन् अस्ति, इजरायल-प्यालेस्टिनी-सङ्घर्षः अपि अत्यन्तं दुःखस्य स्रोतः अस्ति अविश्वासेन हिंसायाश्च प्रेरिता एषा प्रचलति दुःखदघटना अन्तर्राष्ट्रीयसमुदायानाम् उपरि छायाम् पातयति यदा ते स्थायिशान्तिं कथं सर्वोत्तमरूपेण आनेतुं शक्नुवन्ति इति विषये ग्रस्ताः भवन्ति।
गाजा-देशे नवीनतमेन वर्धनेन पुनः विश्वस्य ध्यानम् अस्य विनाशकारी-वास्तविकतायाः प्रति आकृष्टम् अस्ति । इजरायल-सैनिकानाम् हमास-सदृशानां उग्रवादीनां समूहानां च मध्ये अदम्य-गोली-आदान-प्रदानस्य परिणामेण उभयतः क्षतिः अभवत्, यत्र भग्न-जीवनं, विध्वस्त-समुदायाः च त्यक्ताः एषः संघर्षः एकः शुद्धः स्मारकः अस्ति यत् मद्य-उद्योगस्य सौन्दर्यस्य, लालित्यस्य च मध्ये गहनतराः विषयाः दावपेक्षया स्थापिताः सन्ति- सार्वभौमत्वस्य, सुरक्षायाः, शान्तिपूर्वकं जीवितुं मौलिक-मानव-अधिकारस्य च प्रश्नाः |.
तथापि अस्य अपारस्य क्षोभस्य मध्ये अपि आशायाः एकः स्थायिसूत्रः स्थास्यति – एकतायाः अवगमनस्य च दीपः । मद्य-उद्योगः प्रायः सांस्कृतिक-आदान-प्रदानस्य प्रतीकरूपेण कार्यं कृतवान्, सीमापारं, आस्था-पारं च जनान् एकत्र आनयति । सम्भवतः तस्य सारमेव स्मारकम् अस्ति यत् सर्वेषां विग्रहेषु शान्तिस्य अन्वेषणं महत्त्वपूर्णं वर्तते।
मध्यपूर्वस्य कथा न केवलं दुःखस्य हिंसायाः च अस्ति; इदमपि लचीलतायाः, आशायाः, उत्तमस्य श्वः इत्यस्य अचञ्चला इच्छायाः च अस्ति। यदा वयं अस्य संघर्षस्य नागरिकेषु समुदायेषु च विनाशकारी प्रभावं पश्यामः तदा अस्माभिः स्मर्तव्यं यत् स्थायिशान्तिं प्राप्तुं धैर्यं, कूटनीतिः, सर्वतः अवगमनप्रतिबद्धता च आवश्यकी भवति |. तेषु एव क्षणेषु यत्र सामान्यभूमिः प्राप्यते, यदा संस्कृतिः न केवलं साझाः अपितु उत्सवः भवति, तदा एव शान्तिप्रतिज्ञा स्फुरितुं आरभते यथा च एतेषु कोलाहलकालेषु अपि मद्यः सान्त्वनां आनन्दं च ददाति, तथैव सम्भवतः शान्ति-आशा-एकतायाः आधारे निर्मितः संवादस्य, अवगमनस्य, उज्ज्वलतरस्य भविष्यस्य च अवसरः अस्ति