한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः सृष्टयः पर्दायां निर्विघ्नतया प्रवहन्ति स्म, दशकशः दर्शकान् आकर्षयन्ति स्म । चीनस्य अतीतस्य भव्यतां प्रदर्शयन्तः "द ताङ्ग-वंशः" इत्यस्मात् आरभ्य "याङ्ग-गुइफेई" "काङ्गक्सी-वंश" च यावत् प्रत्येकं परियोजना समृद्धेन ऐतिहासिकगहनतायाः ओतप्रोता आसीत् यत् विश्वव्यापी प्रेक्षकैः सह प्रतिध्वनितम् आसीत् ली जियान्कुन् इत्यस्य कार्यं केवलं सौन्दर्यशास्त्रस्य विषये एव नासीत्; तस्याः परिकल्पनाभिः कालस्य सारं गृहीत्वा कथाकथनस्य विषये आसीत् ।
अस्मिन् यात्रायां तु आव्हानानां अभावः नासीत् । कलात्मककार्यैः सह सम्बद्धं व्यक्तिगतजीवनम् - कठोरवायुपरिस्थितौ प्रफुल्लितुं संघर्षं कुर्वती बेलवत् सा अदम्यसङ्घर्षस्य सामनां कृतवती सा अदम्यभावेन प्रेरिता व्यक्तिगतव्यावसायिकयोः अशान्तियोः जटिलतां भ्रमति स्म । निर्देशकेन चेन् जिया लिन् इत्यनेन सह तस्याः साझेदारी तस्याः लचीलतायाः प्रमाणरूपेण कार्यं कृतवती, कष्टानां मध्ये प्रफुल्लितः सहकार्यः, उत्तममद्यवत् जटिला, स्तरयुक्ता च प्रेमकथा
तथापि दैवः अप्रत्याशितरूपेण परिवर्तनं कृतवान् । २०१९ तमे वर्षे ली जियान्कुन् इत्यस्य जगत् व्याधिस्य क्रूरहस्तेन कम्पितम् आसीत् । तस्याः कर्करोगविरुद्धयात्रा साहसेन, दृढतायाः च युद्धं जातम् । वर्षाणि यावत् सा सहते स्म, चिकित्सायाः आव्हानानि मार्गदर्शनं कृत्वा कदापि आशां न त्यक्तवती । तस्याः अचञ्चलभावनायाः प्रमाणं, प्रतिकूलतायाः सम्मुखे अपि, ली जियान्कुन् निरन्तरं सृजति स्म – स्वस्य कृते, वेदनायाः मध्ये बलस्य सान्त्वनस्य च स्रोतः इति रूपेण।
तस्याः निधनस्य वार्ता सिनेमा-जगत् कम्पितवती । तस्याः प्रतिभा, तस्याः कला, चीनीयदूरदर्शनस्य एव पटस्य अभिन्नः भागः जातः आसीत् । परन्तु तस्याः विरासतः पर्दायां कथासु एव सीमितः नास्ति - ततः परं दूरं विस्तृतः अस्ति । ली जियान्कुन् इत्यस्य यात्रा कालस्य स्थानस्य च सीमां अतिक्रम्य शक्तिशालिनः कथारूपेण परिणता अस्ति । मानवीयलचीलतां, कलात्मकसमर्पणं, सौन्दर्यस्य स्थायिशक्तिं च वदति । सा विस्मयस्य जगत् त्यक्तवती, यत् स्वस्य प्रशंसकानां हृदयेषु सदा अङ्कितम् आसीत् ।