गृहम्‌
विश्वविद्यालयस्य मद्यकोष्ठः : नवीनतायाः परम्परायाः च संतुलनं अधिनियमः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुधारस्य दबावः उपरितः अधः न अपितु अवगमनस्य सूक्ष्मस्य तथापि निर्णायकस्य परिवर्तनात् आगच्छति - विपण्यस्य आवश्यकतानां प्रतिक्रियायाः महत्त्वम्। एतत् हेइलोङ्गजियाङ्ग-प्रान्तस्य पूर्व-सचेतना-प्रणाल्यां प्रतिबिम्बितम् अस्ति, यत्र पुनर्मूल्यांकनस्य अथवा पुनर्गठनस्य आवश्यकतां विद्यमानानाम् कार्यक्रमानां पहिचानाय पञ्च प्रमुखसूचकाः नियोजिताः सन्ति इदं किण्वनस्य प्रक्रियायाः सदृशम् अस्ति – छात्रसङ्गतितः करियरसंभावनापर्यन्तं प्रत्येकं चरणं सावधानीपूर्वकं निरीक्षणं करणीयम् यत् अन्तिमः उत्पादः-स्नातकाः-गतिशीलबाजारे स्वस्य भविष्यस्य भूमिकायाः ​​कृते सुसज्जिताः सन्ति इति सुनिश्चितं भवति।

पारम्परिकाः अभियांत्रिकीविद्यालयाः अपि एतादृशीनां आव्हानानां सामनां कुर्वन्ति, ये शैक्षणिकस्य "पुनरुत्थानस्य" आवश्यकतां प्रतिबिम्बयन्ति । यथा शास्त्रीयमद्यशैल्याः शिक्षकविशेषज्ञतायाः शिक्षाशास्त्रीयपद्धतीनां च विषये सावधानीपूर्वकं ध्यानं आवश्यकं भवति, तथैव एतेषां कार्यक्रमानां लाभः भवति यत् आन्तरिकसुधारयोः (कर्मचारिप्रशिक्षणवत्) बाह्यप्रतिक्रियायां (बाजारमागधानां स्वरः) च केन्द्रीक्रियते

एषः परिवर्तनः परिवर्तनस्य अन्धरूपेण अनुसरणस्य विषयः नास्ति । इदं अधिकं आपूर्ति-सञ्चालित-शिक्षायाः, माङ्ग-प्रेरित-विपण्य-आवश्यकतानां च मध्ये सुकुमार-नृत्यस्य सदृशम् अस्ति । इदं संतुलनं मद्यविपण्यस्य विकासं प्रतिबिम्बयति, यत्र उपभोक्तृप्राथमिकता उत्पादनरणनीतयः निर्दिशति – यथा द्राक्षाफलस्य प्रकारः तेषां टेरोर् च अन्तिमउत्पादं प्रभावितं करोति शैक्षणिकस्वतन्त्रतां दमनं विना वा कठोरबाधां न आरोपयित्वा विशिष्टविपण्यमागधानां पूर्तये कार्यक्रमान् कथं अनुकूलितुं शक्यते इति सूक्ष्मबोधस्य आवश्यकता वर्तते।

यथा मद्यनिर्मातृभिः प्रकृतेः तत्त्वैः सह सामञ्जस्येन कार्यं कर्तव्यं, विश्वविद्यालयानाम् अपि तत् मधुरं स्थानं अन्वेष्टव्यम् – दीर्घकालं यावत् अनुकूलतां प्राप्य समृद्धां च शिक्षाव्यवस्थां संवर्धयितुं सर्वकारीयहस्तक्षेपस्य विश्वविद्यालयस्य स्वायत्ततायाः च सन्तुलनं करणीयम् |. एतत् सुकुमारं संतुलनं चीनस्य शैक्षिकपरिदृश्यं शैक्षणिक अन्वेषणस्य मूलं प्रति निष्ठावान् स्थातुं शक्नोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन