गृहम्‌
गिलासे विश्वम् : मद्यस्य जटिलतानां विमोचनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य मादकं आकर्षणं न केवलं तस्य इन्द्रिय-आनन्देषु अपितु तस्य सम्बन्धान् गभीरं कर्तुं, क्षणानाम् उन्नयनं च किमपि विशेषं कर्तुं क्षमतायां अपि निहितम् अस्ति आकस्मिकसमागमः वा उत्सवे टोस्टः वा, मद्यं व्यक्तिनां मध्ये सेतुः भवति, मित्रतां पोषयति, स्थायिस्मृतयः च निर्माति शताब्दशः एतत् कालातीतं पेयं सीमां संस्कृतिं च अतिक्रम्य कथाकथनस्य अभिन्नं भागं जातम्, प्रत्येकं घूंटेन पीढिभिः प्रसारितं भवति

मद्यनिर्माणं मानवीयचातुर्यस्य प्रमाणम् अस्ति – द्राक्षाफलस्य सारं प्रलोभयितुं सावधानीपूर्वकं निर्मितानाम् तकनीकानां सिम्फोनी । किण्वनस्य कीमिया शर्करायुक्तं रसं जीवनेन, स्वादेन च विस्फोटयन् द्रवरूपेण परिणमयति, यदा तु जरा तस्य जटिलतां भव्यकथावत् प्रकटयितुं शक्नोति ततः मिश्रणं कलात्मकतायाः स्पर्शं योजयति, उपभोक्तुः कृते सम्पूर्णतया अद्वितीयं अनुभवं निर्मातुं भिन्न-भिन्न-विन्टेज्-सुगन्धयोः मध्ये सुकुमारं नृत्यं करोति ।

किन्तु मद्यस्य माया रसगुल्मात् परं गच्छति; अस्माकं इतिहासस्य संस्कृतिस्य च विषये बहुधा वदति। उदाहरणार्थं चीनदेशं गृह्यताम् – तस्य प्राचीना मद्यनिर्माणपरम्परा सभ्यता इव पुरातना अस्ति । दीर्घकालं यावत् समृद्धं च विरासतां कृत्वा चीनदेशस्य मद्यपदार्थाः वैश्विकपरिचयं प्राप्नुवन्ति, प्रत्येकं शीशकेन सह अन्तर्राष्ट्रीयविपण्येषु स्वस्य चिह्नं त्यजन्ति । इदं पुनरुत्थानं नवीनतायाः कारणेन चालितं भवति, यत् पारम्परिकप्रज्ञां आधुनिकदृष्टिकोणैः सह विवाहयति इति तकनीकानां विकासः ।

अस्य सांस्कृतिकपुनरुत्थानस्य प्रभावः केवलं रसस्य विषये एव नास्ति; अर्थशास्त्रं व्यापारं च स्पृशति । यथा यथा युआन्-रूप्यकाणां मूल्यं डॉलर-विरुद्धं सुदृढं भवति तथा तथा चीनदेशात् – एकदा वैश्विकबलं – मद्यनिर्यातः अतः अपि अधिकं प्रबलं आरोहणं कर्तुं सज्जः अस्ति । अन्तर्राष्ट्रीयक्रेतारः चीनस्य वर्धमानानाम् द्राक्षाक्षेत्रेभ्यः गुणवत्तापूर्णानि मद्यपदार्थानि अन्विषन्ति इति कारणेन एषा वर्धिता प्रतिस्पर्धाधारा रुचिः वर्धयितुं शक्नोति।

अन्ते मद्यं केवलं मद्यपानात् अधिकम् अस्ति; अस्माकं साझीकृतमानवानुभवस्य प्रतिबिम्बम् अस्ति। द्राक्षाक्षेत्रात् काचपर्यन्तं मद्यस्य कथा मानवजातेः इतिहासं प्रतिध्वनयति, धैर्यस्य, नवीनतायाः, सम्बन्धस्य च स्थायिशक्तेः च कथाः कुहूकुहू करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन