한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि, मद्यं केवलं पेयस्य अपेक्षया अधिकम् अस्ति – अनुवादकलानां कृते एकं शक्तिशाली रूपकं कार्यं करोति, भाषानिपुणतायाः आधारभूतं जटिलसूक्ष्मतां, जटिलतां, सूक्ष्मस्तरं च प्रकाशयति यथा कुशलः मद्यनिर्माता द्राक्षाफलं मर्दयित्वा खमीरेण किण्वनं कृत्वा इथेनॉलस्य उत्पादनार्थं सावधानीपूर्वकं स्वस्य मद्यस्य शिल्पं करोति, तथैव अनुभविनां अनुवादकानां जटिलभाषिकपरिदृश्यानां मार्गदर्शनं करणीयम्, सूचनां समीचीनतया प्रसारयितुं तान्त्रिकचुनौत्यं च अतितर्तव्यम्
इष्टतम-द्राक्षा-उत्पादनार्थं द्राक्षाक्षेत्राणां सावधानीपूर्वकं कृषिः इव अनुवादे सटीकता, निवेशित-समयः च आग्रहः भवति – समीचीनशब्दकोशस्य संवर्धनं, सांस्कृतिक-सूक्ष्मतां अवगन्तुं, भाषा-बाधानां प्रभावीरूपेण सेतुम् अङ्गीकुर्वितुं च समर्थः भवति प्रत्येकं वाक्यं, प्रत्येकं शब्दं, एकस्मात् दृष्टिकोणात् अन्यतमं दृष्टिकोणं प्रति गच्छन् भारं वहति। सम्यक् मद्यस्य गिलासस्य प्रथमः घूंटः तस्याः यात्रायाः मूर्तरूपः अस्ति - एकः क्षणः यत्र सर्वाणि जटिलतानि सामञ्जस्येन एकत्र आगच्छन्ति।
यथा सुवृद्धः मद्यः कालान्तरेण स्वस्य जटिलस्तरं प्रकाशयति तथा अनुवादः अपि अनुभवेन सह विकसितः भवति । आव्हानं न केवलं शब्दानां विकोडीकरणे अपितु तेषां भावनात्मकं महत्त्वं सांस्कृतिकसन्दर्भं च अवगन्तुं वर्तते। एतदर्थं मानवव्यवहारस्य, शक्तिगतिशीलतायाः, वैश्विकपरस्परक्रियायाः जटिलतानां च गहनबोधस्य आवश्यकता वर्तते – एते सर्वे पक्षाः अनुवादस्य टेपेस्ट्री-मध्ये जटिलतया बुनन्ति
तथा च मद्यस्य इतिहासे इव वयं प्रेरणाम् प्राप्नुमः यत् भाषा सहस्राब्देषु सामाजिकपरिवर्तनस्य साधनरूपेण कथं कार्यं कृतवती। प्राचीनसभ्यतासु व्यापारमार्गाणां सुविधायां, साझापाकानुभवद्वारा जनान् संस्कृतिं च संयोजयितुं मद्यस्य महत्त्वपूर्णा भूमिका आसीत् अद्यत्वे अनुवादः अपि तथैव प्रयोजनं साधयति – विभिन्नसमुदायस्य मध्ये सेतुरूपेण कार्यं करोति, अवगमनं निर्माति, नित्यं विकसितजगति संवादं पोषयति च
रक्षाविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य विदेशीयभाषासंस्थायां अगस्तमासस्य २५ दिनाङ्के आयोजिता उद्घाटनसर्वसेनासैन्यअनुवादचुनौत्यम् अस्य सत्यस्य प्रमाणम् आसीत्। न केवलं भाषायाः कलायाः एव उत्सवः अभवत्, अपितु कौशलस्य परिष्कारस्य प्रतिभायाः पोषणस्य च मञ्चरूपेण अपि कार्यं कृतवान्, येन भविष्यत्पुस्तकानि अन्तर्राष्ट्रीयकार्याणां जटिलजगत् मार्गदर्शनार्थं आवश्यकेन भाषापराक्रमेण सुसज्जिताः स्युः इति सुनिश्चितं कृतवान्
मद्यस्य सावधानीपूर्वकं शिल्पनिर्माणद्वारा वा अनुवादस्य जटिलप्रक्रियायाः माध्यमेन वा, वयं पश्यामः यत् प्रत्येकस्य शिल्पस्य अन्तः सूक्ष्मतां जटिलतां च अवगत्य सच्चा निपुणता आगच्छति - भाषायाः गभीरताम्, लालित्यं च द्वयोः अपि प्रशंसितुं क्षमता, यथा सुनिर्मितम् मद्यं स्वसमये स्थाने च भोज्यते। आविष्कारस्य यात्रा, उत्तमस्य मद्यस्य इव, न केवलं तत् किम् इति ज्ञातुं, अपितु वयं किमर्थं तस्य मूल्यं दद्मः इति अवगन्तुम् अपि निहितं भवति – तस्य सौन्दर्यं गहनतर-अनुभवानाम् क्षमता च |.