गृहम्‌
मद्यस्य विकसितः परिदृश्यः : प्राचीनपरम्परातः आधुनिकनवाचारपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य आकर्षणं केवलं सेवनात् परं दूरं विस्तृतं भवति; कलारूपं, संस्कृतिस्रोतं, साझीकृतानुभवानाम् उत्प्रेरकं च भवति । स्वयमेव स्वादितः वा, भोजनेन सह सम्यक् युग्मितः वा, समर्पितेषु स्वादनपरिवेशेषु अन्वेषितः वा, मद्यं प्रत्येकं घूंटं बुनितं शताब्दशः इतिहासं प्रदाति बोर्डो, टस्कनी इत्यादिभ्यः प्रतिष्ठितप्रदेशेभ्यः आरभ्य विश्वे वर्धमानाः द्राक्षाक्षेत्राणि यावत्, मद्यस्य जगतः अन्तः सर्वदा किमपि नवीनं आविष्कारं कर्तुं शक्यते

मद्यं केवलं मद्यपानात् अधिकम् अस्ति; आधुनिकजगत् सह निर्विघ्नरूपेण सम्मिलितं शक्तिशालिनीं परम्परां मूर्तरूपं ददाति। नवीनतायाः, प्रौद्योगिक्याः, विकसितसांस्कृतिकव्यञ्जनानां च ईंधनेन द्रुतगत्या परिवर्तमानं परिदृश्यं भ्रमन्तः वयं मद्यस्य यात्रा निरन्तरं प्रचलति।

मद्यस्य एकः विश्वः : प्राचीनमूलात् आधुनिक अन्वेषणपर्यन्तं

सिचुआन विश्वविद्यालये प्राचीनसभ्यतासु विशेषज्ञतां प्राप्ता एकः तेजस्वी पुरातत्वविदः डॉ. सन वेइयी इत्यस्याः एकः अद्वितीयः अन्वेषणः आरब्धः अस्ति – इतिहासस्य प्राचीनजगत् आधुनिकयुगस्य च मध्ये अन्तरं पूरयितुं स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन, “ए फ्लावर एण्ड् यी वर्ल्ड इति मिशनम् ” इति । एषा उपक्रमः भूतकालस्य वर्तमानस्य च मध्ये बाधाः भङ्गयितुं प्रयतते, पुरातत्वस्य कालातीतजादूं अङ्कीयक्षेत्रे आनयति।

सूर्य वेइयी इत्यस्य यात्रा जिज्ञासुभावेन आरब्धा, प्राचीनसंस्कृतीनां प्रति गहनेन आकर्षणेन प्रेरिता । तस्याः मार्गः तां न केवलं भौतिक-उत्खननस्य जगति अपितु विद्वान्-व्याख्यायाः सांस्कृतिकसञ्चारस्य च क्षेत्रेषु अपि नेतवान्, यत्र सा ज्ञानस्य साझेदारी, भविष्यत्पुस्तकानां कृते इतिहासस्य संरक्षणस्य च उद्देश्यं प्राप्नोत्

“पुरातत्वशास्त्रं केवलं अवशेषाणां खननात् बहु अधिकम् इति मम मतम्” इति सन वेइयी अवदत् । “एते पूर्वसमाजाः कथं जीवन्ति स्म, तेषां मूल्यानि कानि आसन्, तानि प्रतिध्वनयः अद्यत्वे अस्माकं स्वजीवने कथं प्रतिध्वनन्ति इति अवगन्तुं विषयः अस्ति।”

सूर्य वेइयी इत्यस्य दृष्टिः पुरातत्त्वस्य पारम्परिकसीमाभ्यः परं विस्तृता अस्ति । सा अन्वेषणस्य संरक्षणस्य च अत्यावश्यकं साधनं प्रौद्योगिकीम् आलिंगयति । तस्याः ऑनलाइन-मञ्चः ऐतिहासिक-वस्तूनाम् आकर्षक-रीत्या जीवन्तं कर्तुं अत्याधुनिक-उपकरणानाम् उपयोगं करोति । अङ्कीयमञ्चानां लाभं गृहीत्वा सन वेइयी अतीतस्य वर्तमानस्य च मध्ये सेतुः निर्माति, येन इतिहासस्य जटिलताः वैश्विकदर्शकानां कृते अधिकं सुलभाः, अवगम्यन्ते च।

यथा, सा एकस्मिन् आकर्षक-उपक्रमे कार्यं कुर्वती अस्ति – "द पिक्चर म्यूजियम" - ऐतिहासिक-अवशेषाणां आश्चर्य-माध्यमेन दर्शकान् परिवहनार्थं हास्य-पुस्तक-शैल्याः आख्यानानां उपयोगेन अस्याः अभिनवपरियोजनायाः उद्देश्यं प्राचीनसंस्कृतीनां कालातीतसान्दर्भिकताम् समकालीनसन्दर्भे प्रदर्शयितुं वर्तते, यत् अस्माकं अतीतः अद्यत्वे अपि अस्मान् कथं आकारयति इति प्रकाशयति।

स्वस्य अथकप्रयत्नेन दूरदर्शीदृष्टिकोणेन च सन वेइयी भूतवर्तमानयोः अन्तरं पूरयितुं आरोपस्य नेतृत्वं कुर्वती अस्ति, नूतनानां पीढीनां कृते मद्यस्य मनोहरचक्षुषा तस्य विरासतां च इतिहासस्य आश्चर्यं अन्वेष्टुं, प्रशंसितुं, अनुभवितुं च मार्गं प्रशस्तं करोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन