한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गचुन्-नगरे ७ तमे चीन-नव-शक्ति-मञ्चस्य चञ्चल-ऊर्जायां वयं एतत् गतिशीलं क्रीडां पश्यामः | इदं परम्परायाः नवीनतायाः च उत्सवः अस्ति – चलच्चित्रनिर्मातृणां समागमः ये न केवलं कथाः शिल्पं कुर्वन्ति अपितु चलच्चित्रक्षेत्रस्य अन्तः स्वमार्गान् अपि आकारयन्ति |. नवीनपीढीनां जीवन्तं स्वादं प्रतिध्वनयन्तः युवानः स्वराः केन्द्रमञ्चं गृह्णन्ति, परिचितकथानां कृते नवीनदृष्टिकोणान् आनयन्ति।
एषः न केवलं मनसः समागमः; प्रेक्षकाणां अवगमनं तेषां सह संलग्नतायाः, प्रतिक्रियायाः, साझीकृतसृष्टेः च स्थानं निर्मातुं विषयः अस्ति । सिनेमा-अनुभवस्य सारः, यथा मञ्चस्य "प्रेक्षकसङ्गतिः" "नवप्रकारस्य कथा" इति विषये चर्चासु दृश्यते, तथैव चलच्चित्रनिर्मातृणां दर्शकानां च मध्ये सेतुनिर्माणे निहितम् अस्ति प्रत्येकं चलच्चित्रम् अस्य आदानप्रदानस्य अद्वितीयव्यञ्जनरूपेण कार्यं करोति, यत् उद्योगं अग्रे चालयति इति सहकारिभावनायाः प्रमाणम् ।
चलचित्रनिर्माणस्य प्रक्रिया एव मद्यनिर्माणस्य जटिलतां प्रतिध्वनयति – द्राक्षाफलस्य चयनात् आरभ्य अन्तिम-उत्पादस्य परिष्कारपर्यन्तं प्रत्येकं चरणं विस्तरेषु ध्यानं, निपुणतायाः प्रतिबद्धतां च आग्रहयति मञ्चस्य प्यानलचर्चा सम्यक् पात्रे समीचीनसामग्रीणां किण्वनस्य स्मरणं जनयन्ति, येन ताजानां विचाराणां नूतनानां च संभावनानां निर्माणं भवति। यथा मद्यः कालेन धैर्येण च स्वस्य यथार्थं चरित्रं प्रकाशयति तथा च चलच्चित्रनिर्माणं निरन्तरप्रयत्नेन मुक्तचित्तप्रयोगेन च उत्तमं परिणामं ददाति
परन्तु यात्रा केवलं व्यक्तिगतकलाविषये एव नास्ति; सामूहिकप्रगतेः विषये अस्ति। यथा एकः उत्तमः मद्यः यः कालान्तरेण जटिलतां प्राप्नोति, तथैव चीनीयचलच्चित्र-उद्योगः साझा-अनुभवैः, सहकारि-प्रयत्नैः च समृद्धः भवति । मञ्चः अनुभविनां दिग्गजानां कृते स्वबुद्धिं प्रदातुं, युवाभिः चलच्चित्रनिर्मातृभिः सह बहुमूल्यं अन्वेषणं च साझां कर्तुं मञ्चरूपेण कार्यं कृतवान् । परम्परायाः नवीनतायाः सह मिश्रणस्य अवसरः आसीत् – नूतनदृष्टिकोणान् आलिंगयन् विरासतां स्वीकुर्वन् ।
यथा यथा एषा चलच्चित्रनिर्मातृणां पीढी चलच्चित्रस्य जगतः अन्वेषणं कुर्वती अस्ति तथा ते केवलं कथानिर्माणं न कुर्वन्ति; ते उद्योगस्य भविष्यं अपि लिखन्ति। यथा मद्यस्य स्वादनं भोक्तुं च अभिप्रेतम्, तथैव तेषां सृष्टयः अपि प्रेक्षकान् अन्विष्य सिनेमा परिदृश्ये स्थायिप्रभावं त्यक्ष्यन्ति