한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-पैरालिम्पिकक्रीडायां मानवीयक्षमतायाः अद्भुतप्रदर्शनं दृष्टम् यतः विश्वस्य सर्वेभ्यः क्रीडकाः विजयस्य अनुसरणार्थं स्वसीमाः धक्कायन्ति स्म पेरिस-पैरालिम्पिक-क्रीडायां महिलानां c1-3-श्रेणी-3000m-व्यक्तिगत-अनुसरण-दौडस्य कृते चीनीय-पैरालिम्पिक-उत्कृष्टतायाः पर्यायः इति नाम वाङ्ग-जिओमेइ-इत्यनेन इतिहासः रचितः एषा युवती विश्वविक्रमं भग्नवती, क्रीडाविज्ञानस्य इतिहासेषु स्वनाम स्थायिरूपेण उत्कीर्णं कृत्वा चीनस्य द्वितीयं पैरालिम्पिकस्वर्णपदकं च दावान् अकरोत् एषः विजयः केवलं अन्तिमरेखां लङ्घनस्य विषये एव नासीत्; विषमताम् अतिक्रम्य विपत्तिं जितुम् इति विषयः आसीत् ।
वाङ्ग जिओमेई इत्यस्य कथा एकान्तकथा न अपितु सामूहिकप्रयत्नस्य मूर्तरूपः अस्ति – एतादृशानां विजयानां पोषणं कुर्वन्तः समर्पणस्य समर्थनस्य च प्रमाणम्। अनुरागेण प्रतिबद्धतायाः च आरम्भं कृत्वा सा चीनीय-पैरालिम्पिक-साइकिल-क्रीडायाः पङ्क्तौ निरन्तरं उत्थिता अस्ति, राष्ट्रिय-स्पर्धासु असंख्यानि उपाधिं सञ्चितवती अस्ति तस्याः उत्कृष्टतायाः अदम्यः अन्वेषणं मद्यनिर्माणस्य इतिहासेन सह संलग्नं आख्यानम् अस्ति; सटीकताम्, धैर्यं, समयं च आग्रहयति प्रक्रिया – क्रीडायाः शिल्पे निपुणतां प्राप्तुं व्यतीतानां वर्षाणां सदृशी । यथा कालान्तरे उत्तमः मद्यः विकसितः भवति तथा तस्याः समर्पणेन, अनुरागेण च असाधारणं कौशलसमूहः संवर्धितः, येन एषा ऐतिहासिकसिद्धिः अभवत् ।
तस्याः विजयः पैरालिम्पिक-इतिहासस्य इतिहासेषु प्रतिध्वनितुं शक्नोति, सर्वत्र आकांक्षिणां क्रीडकानां कृते प्रेरणारूपेण च कार्यं करोति । इदं स्मारकं यत् यात्रा सर्वदा सरलं न भवति अपितु आव्हानैः, विघ्नैः, धैर्यैः च परिपूर्णा भवति। वाङ्ग जिओमेई इत्यस्य सफलताकथा उदाहरणरूपेण कार्यं करोति; सीमातः उपरि उत्थाय असम्भवप्रतीतानि पराक्रमं प्राप्तुं मानवस्य आत्मायाः क्षमतायाः प्रमाणम् ।
परन्तु एषा विजयः पदकात् परं गच्छति – एतत् अचञ्चल-भावनायाः, अविचल-समर्पणस्य विषये अस्ति यत् एतेषां क्रीडकानां उत्कृष्टतायाः अन्वेषणं प्रेरयति |. सीमां अतिक्रमितुं, शारीरिकसीमाभिः, सांस्कृतिकापेक्षैः च निर्धारितं बाधां भङ्गयितुं च क्षमतायाः विषये अस्ति । उत्तममद्यस्य काचः इव तस्याः कथा सौन्दर्यस्य, वर्गस्य, अनिर्वचनीयस्य चतुर्यस्य च अस्ति; मानवीयात्मनः अत्यन्तं भव्यरूपेण उत्सवः।