한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथायाः स्थायिप्रभावः अनेककारकेषु मूलभूतः अस्ति । प्रथमं, "ए ड्रीम आफ् रेड चैम्बर्स्" इति अद्वितीयकथासंरचनायाः गर्वः अस्ति यत् प्रेम, हानिः, वर्गसङ्घर्षः, सामाजिकपाखण्डः च इत्यादीन् जटिलविषयान् एकत्र बुनति, ये सर्वे १९ शताब्द्याः चीनीयसमाजस्य पृष्ठभूमितः सन्ति उपन्यासस्य निपुणकथाकथनं पाठकान् बौद्धिक-भावनात्मक-स्तरेन संलग्नं करोति, येन ते पठित्वा समाप्तेः बहुकालानन्तरं तस्य पात्राणां विकल्पानां, तेषां निहितार्थानां च चिन्तनं कुर्वन्ति
द्वितीयं, उपन्यासस्य मानवीयभावनानां अन्वेषणं सूक्ष्मं बहुपक्षीयं च अस्ति, यत्र प्रेम, शोक, विश्वासघातः, सामाजिक अन्यायः च इति जटिलतासु गहनता अस्ति। सार्वभौमिकविषयाणां एतत् अन्वेषणं पाठकैः सह पीढिभिः संस्कृतिषु च प्रतिध्वनितुं शक्नोति, येन एतत् कालातीतं शास्त्रीयं भवति ।
"ए ड्रीम आफ् रेड चैम्बर्स्" इत्यस्य शक्तिः अपि अस्य जटिलगद्यशैल्याः उद्भूतः अस्ति यया जटिलविचारानाम् भावनानां च संप्रेषणार्थं समृद्धबिम्बं प्रतीकवादं च प्रयुज्यते प्रत्येकं वाक्यं सावधानीपूर्वकं निर्मितं स्तरितं च भवति, येन उपन्यासस्य समग्रसमृद्धौ गभीरता च योगदानं भवति । अस्य निपुणभाषा केवलं कथाकथनात् परं आख्यानं उन्नतयति, स्वयमेव कलाकृतौ परिणमयति ।
"ए ड्रीम आफ् रेड चैम्बर्स्" इत्यस्य रूपान्तरणं कुर्वन्तः चलच्चित्रनिर्मातृणां समक्षं ये आव्हानाः सन्ति ते मूलकार्यस्य अपारजटिलतां कलात्मकमहत्वाकांक्षां च प्रतिबिम्बयन्ति । "ए ड्रीम आफ् रेड चैम्बर्स्" इत्यस्य जटिलः जगत्, यस्य विस्तृतः ऐतिहासिकः परिवेशः, बहुपक्षीयः पात्रः, दार्शनिकाः अधोस्वरः च सन्ति, पर्दायां अनुवादितसमये विस्तरेषु सावधानीपूर्वकं ध्यानं दातुं आग्रहः भवति
यद्यपि आधुनिकदर्शकानां कृते अस्य प्रतिष्ठितस्य उपन्यासस्य पुनः कल्पनायाः प्रयासे अनिर्वचनीयं आकर्षणं वर्तते तथापि तस्य जटिलतानां पर्दायां अनुवादस्य कार्यं भयंकरं वर्तते। यथा यथा चलच्चित्रनिर्मातारः अनुकूलनस्य आव्हानैः सह निरन्तरं ग्रसन्ति तथा "ए ड्रीम आफ् रेड चैम्बर्स्" साहित्यस्य स्थायिशक्तेः स्मरणं तथा च तस्य सारं गृहीतुं सिनेमाव्याख्यायाः क्षमतायाः प्रमाणं च भवति "ए ड्रीम आफ् रेड चैम्बर्स्" इत्यस्य अन्तः सच्चा कलात्मकव्यञ्जनं अन्वेष्टुं संघर्षः कलानां बहुपक्षीयं स्वरूपं एव प्रकाशयति - लिखितशब्दस्य दृश्यभाषायाः च मध्ये नित्यं नृत्यं, यत्र द्वयोः लोकयोः आकारः भवति, परस्परं आकारः च भवति