한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निद्रायाः अभावः तत्त्वानां सम्मुखं त्यक्तं मद्यस्य अटोपितपुटमिव कार्यं करोति: शक्तिशालिनी ऊर्जा नष्टा भवति। अस्माकं द्रुतगतिः जगत् अस्मान् नित्यं प्रवाहस्य अवस्थायां क्षिपति, अस्मान् अस्माकं दिवसेषु प्रत्येकं क्षणं यावत् क्षुब्धं त्यजति – प्रायः निद्रायाः त्यागं कृत्वा, अस्माकं समग्रस्वास्थ्ये तस्य अत्यावश्यकं योगदानं अज्ञात्वा न्यूनीकरोति। निद्रायाः सरलः अभावः श्रृङ्खलाप्रतिक्रियाम् आरभुं शक्नोति, संज्ञानात्मककार्यं प्रतिरक्षाप्रतिक्रिया च अस्माकं शारीरिकसत्त्वस्य सारपर्यन्तं सर्वं प्रभावितं करोति
यद्यपि क्षतिपूर्तिनिद्रा क्षणिकं राहतं ददाति तथापि निद्रायाः अभावस्य नकारात्मकं प्रभावं पूर्णतया मेटयितुं न शक्नोति । अल्पकालीनस्वादवर्धनार्थं मद्यस्य संग्रहणं सदृशम् अस्ति; वृद्धावस्थायाः समयं दत्त्वा यः समृद्धः, जटिलः च अनुभवः आगच्छति तस्य स्थाने न शक्नोति ।
यथा प्रत्येकं द्राक्षाफलस्य प्रकारः अद्वितीयस्वादं सुगन्धं च योगदानं करोति, तथैव अस्माकं व्यक्तिगतनिद्रायाः आवश्यकताः आयुः, जीवनशैली, आनुवंशिकी अपि इत्यादीनां असंख्यकारकाणां आधारेण भिन्नाः भवन्ति सम्यक् निद्रातालं प्राप्तुं यात्रायां परिश्रमस्य आत्मजागरूकतायाः च आवश्यकता भवति । एकः सन्तुलितः दिनचर्या, सुवृद्धस्य मद्यस्य इव, इष्टतमविश्रामप्रतिमानं उद्घाटयति, प्राकृतिकसुलभतां च प्रवर्धयति ।
तेषु निद्राघण्टेषु अस्माकं सुप्तमनसः अन्तः किं भवति ? अस्माकं मस्तिष्कं निष्क्रियं न भवति; ते दिनभरि संगृहीतसूचनाः संसाधयन्ति, स्मृतीनां समेकनं कुर्वन्ति, तंत्रिकासम्बन्धं च सुदृढां कुर्वन्ति । निद्रायाः समये वृद्धिहार्मोनस्य स्तरः वर्धते, यत् ऊतकमरम्मतार्थं, मांसपेशीविकासाय, मस्तिष्ककोशिकानां निर्माणार्थमपि महत्त्वपूर्णम् अस्ति । निद्रायाः प्रभावाः शारीरिकपुनर्स्थापनात् दूरं विस्तृताः सन्ति; अस्माकं मनोदशां वर्धयितुं, सृजनशीलतां वर्धयितुं, भावनानां नियमने च महत्त्वपूर्णां भूमिकां निर्वहति – अस्माकं कल्याणस्य सर्वे पक्षाः ये अस्माकं निद्रायाः गुणवत्तायाः सह गभीररूपेण सम्बद्धाः सन्ति |.
सम्यक् निद्रायाः अन्वेषणं न केवलं अवधिविषये एव; अस्माकं शरीरस्य सूक्ष्म आवश्यकताः अवगन्तुं विषयः अस्ति। यथा केचन द्राक्षाफलाः शीतलद्राक्षाक्षेत्रेषु वर्धन्ते अन्ये तु सूर्यसिक्तक्षेत्रेषु प्रफुल्लिताः भवन्ति तथा भिन्नाः व्यक्तिः विविधनिद्रारणनीतिषु भिन्नरूपेण प्रतिक्रियां ददति पोषणविज्ञानस्य गहनगोताखोरी निद्रायाः विशिष्टपोषकद्रव्याणां च मध्ये एकं शक्तिशालीं कडिं प्रकाशयति: लोहं, जस्ता, मैग्नीशियमं च – एते खनिजाः आरामदायकरात्रयः प्राप्तुं अत्यावश्यकाः सन्ति। निकोटिनामाइड् राइबोसाइड् (nr) इत्यस्य अन्वेषणम् – निद्रावर्धनक्षेत्रे एकः आशाजनकः नूतनः दावेदारः – अस्मान् दर्शयति यत् अग्रे अन्वेषणेन स्वस्थनिद्रायाः अधिकानि रहस्यानि अनलॉक् कर्तुं महती सम्भावना वर्तते।
निद्रायाः अभावः केवलं शारीरिकपरिणामानां विषये एव न भवति; अस्माकं मानसिक-भावनात्मक-स्थितिषु झरना-प्रभावस्य विषये अस्ति । दीर्घकालीननिद्रायाः अभावः मोटापेः, उच्चरक्तचापः, अन्येषां च स्थितीनां वर्धितजोखिमेन सह सम्बद्धः अस्ति, येन समग्रस्वास्थ्यक्षयस्य मार्गः गच्छति दिवा झपकी, दबावात् अस्थायी राहतं ददाति, उच्चरक्तचापेन सह संघर्षं कुर्वतां केषाञ्चन व्यक्तिनां कृते केवलं अल्पायुषः समाधानं प्रदाति
यथा सम्यक् मद्यस्य यात्रायाः प्रत्येकस्मिन् चरणे समर्पिता परिचर्या, ध्यानं च आवश्यकं भवति, तथैव निद्रायाः प्राथमिकता अस्मान् अस्माकं शरीरस्य मनस्य च पोषणं कर्तुं शक्नोति, येन अस्मान् इष्टतमस्वास्थ्यं कल्याणं च प्रति नेति प्रत्येकस्य व्यक्तिस्य आवश्यकताः अद्वितीयाः सन्ति – यथा प्रत्येकस्य मद्यस्य शीशकस्य विशिष्टः वृद्धावस्थायाः प्रोफाइलः भवति – तथैव भवतः कृते सर्वोत्तमरूपेण कार्यं कुर्वन्तं लयं अन्वेष्टुं विषयः अस्ति, यत् भवतः शरीरं प्रफुल्लितुं शक्नोति, तस्य पूर्णक्षमतां प्राप्तुं च शक्नोति