한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं पेयस्य अपेक्षया दूरं अधिकं मद्यं शताब्दपुराणपरम्पराभिः उत्तमस्वादैः च बुनितं विस्तृतं ब्रह्माण्डम् अस्ति । पिनोट् नोयर् इत्यस्य सुकुमारसूक्ष्मताभ्यः आरभ्य कैबेर्नेट् सौविग्नोन् इत्यस्य साहसिकतीव्रतापर्यन्तं मद्यं तस्य विविधव्यञ्जनेषु गभीरतरं गोतां कर्तुं इच्छुकानां कृते अविस्मरणीयं संवेदी अनुभवं प्रदाति प्रत्येकस्य पुटस्य शिल्पनिर्माणे पुस्तिकानां मध्ये प्रचलिताः जटिलाः प्रक्रियाः सन्ति । मद्यनिर्माणं सावधानीपूर्वकं चयनितद्राक्षाफलात् आरभ्य निपुणमिश्रणप्रविधिपर्यन्तं शताब्दशः प्रचलति यात्रा अस्ति । प्रत्येकं सोपानं मद्यस्य विशिष्टं चरित्रं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति, तस्य विशिष्टव्यक्तित्वं, प्रोफाइलं च योगदानं ददाति । औपचारिकभोजनपार्टिमध्ये आनन्दितः वा मित्रेषु लापरवाहीपूर्वकं साझाः वा, मद्यः पीढयः संस्कृतिः च संयोजयति सेतुरूपेण कार्यं करोति, स्वस्य कालातीत-आकर्षणेन क्षणं समृद्धयति
मद्यस्य एकं गिलासं साझां कर्तुं किञ्चित् अनिर्वचनीयं माधुर्यं वर्तते। एतेन गहनतरसम्बन्धाः, वार्तालापस्य स्फुरणं, साझीकृतानुभवाः च भवन्ति । वयं स्वादस्य सूक्ष्मतानां विषये, प्रत्येकस्य प्रदेशस्य विशिष्टशैल्याः पृष्ठतः इतिहासस्य विषये च वदामः, अपि च अस्माकं परिवारानां विषये कथाः अपि च तेषां अस्य प्रियस्य पेयस्य प्रति प्रेम्णः विषये च साझां कुर्मः। उपभोगमात्रं अतिक्रमति; अस्मान् गभीरतरं स्तरं वदति इति कलारूपं भवति, यस्य माध्यमेन वयं भूतवर्तमानभविष्ययोः सह सम्बद्धाः भवेम।
एषः रागः आकस्मिकसाझेदारीतः परं विस्तृतः अस्ति । मद्यस्य अन्वेषणस्य गहनं गभीरता अस्ति यत् अस्मान् अन्नयुग्मस्य जटिलतां, विभिन्नानां द्राक्षाजातीनां विविधलक्षणं च अवगन्तुं, विशिष्टप्रदेशानां इतिहासे, विरासतां च गहनतया अपि ज्ञातुं शक्नोति अस्मिन् ज्ञानस्य, आनन्दस्य च साझीकृत-अनुसन्धाने एव मद्यस्य यथार्थ-प्रशंसनं प्रफुल्लितं भवति ।
परन्तु मद्यस्य जगत् व्यक्तिगतचषकात् परं विस्तृतं भवति। अनुरागेण, सहकार्येन, परम्परायाः सम्मानेन च प्रेरितः समुदायः अस्ति । मद्यस्वादनं द्राक्षाफलस्य विविधव्यञ्जनानां माध्यमेन रोमाञ्चकारीयात्राम् अयच्छति, यत्र गुप्तरत्नानाम् आविष्कारस्य, स्वादप्रोफाइलस्य विशालवर्णक्रमस्य अन्वेषणस्य च अवसरः प्राप्यते
न केवलं उत्तममद्यस्य गिलासं लीनः भवितुं; तस्य कलात्मकतां अवगन्तुं प्रत्येकस्य शीशकस्य पृष्ठतः इतिहासस्य शिल्पस्य च प्रशंसायाः विषयः अस्ति । यथा वयं पिनोट् नोयर् इत्यस्य सूक्ष्मस्वरस्य अथवा कैबेर्नेट् सौविग्ननस्य साहसिकस्य चरित्रस्य आस्वादं गृह्णामः तथा केवलं उपभोगं अतिक्रम्य इन्द्रिय-ओडिसीं प्रारभामः। संस्कृतिस्यैव हृदये यात्रा अस्ति, यत्र परम्परा नवीनतायाः सङ्गमः भवति, अस्माकं स्मृतिषु आत्मासु च अमिटं चिह्नं त्यजति।
मद्यस्य आकर्षणं वित्तजगत् अपि व्याप्नोति। यथा सम्यक् विन्टेज् उत्तमस्वादं ददाति, तथैव दृढनिवेशप्रवाहयुक्तः क्षेत्रः अपि । यथा स्थावरजङ्गमविपण्यस्य सन्दर्भे अस्मिन् गतिशीलक्षेत्रे वृद्धेः सम्भावना स्पष्टा अस्ति ।